________________ कर्तरि कर्मणि धातु. 136 व. अभिद्रुह्यामि अभिद्रुह्यावः अभिद्रुह्यामः अभिद्रुह्ये अभिद्रुह्यावहे अभिद्रुह्यामहे अभिद्रुह्यसि अभिद्रुह्यथः अभिद्रुह्यथ / अभिद्रुह्यसे अभिद्रुह्येथे अभिद्रुह्यध्वे अभिद्रुह्यति अभिद्रुह्यतः अभिद्रुह्यन्ति अभिद्रुह्यते अभिद्रुह्येते अभिद्रुह्यन्ते ह्य. अभ्यद्रुह्यम् अभ्यद्रुह्याव अभ्यद्रुह्याम अभ्यद्रुह्ये अभ्यद्रुह्यावहि अभ्यद्रुह्यामहि अभ्यद्रुह्यः अभ्यद्रुह्यतम् अभ्यद्रुह्यत ! अभ्यद्रुह्यथाः अभ्यद्रुह्येथाम् अभ्यद्रुह्यध्वम् अभ्यद्रुह्यत् अभ्यद्रुह्यताम् अभ्यद्रुह्यन् / अभ्यद्रुह्यत अभ्यद्रुह्येताम् अभ्यद्रुह्यन्त वि. अभिद्रुह्येयम् अभिद्रुह्येव अभिद्रुह्येम / अभिद्रुह्येय अभिद्रुह्येवहि अभिद्रुह्येमहि अभिद्रुह्येः अभिद्रुह्येतम् अभिद्रुह्येत / अभिद्रुह्येथाः अभिद्रुह्येथाम् अभिद्रुह्येध्वम् अभिद्रुह्येत् अभिद्रुह्येताम् अभिद्रुह्येयुः / अभिद्रुह्येत अभिद्रुह्येताम् अभिद्रुह्येरन् आ. अभिद्रुह्याणि अभिद्रुह्याव अभिद्रुह्याम ! अभिद्रुह्ये अभिद्रुह्यावहै अभिद्रुह्यामहै अभिद्रुह्य अभिद्रुह्यतम् अभिद्रुह्यत / अभिद्रुह्यस्व अभिद्रुह्येथाम् अभिद्रुह्यध्वम् अभिद्रुह्यतु अभिद्रुह्यताम् अभिद्रुह्यन्तु अभिद्रुह्यताम्अभिद्रुह्येताम् अभिद्रुह्यन्तार धातु. 137 व. रोचे रोचावहे रोचसे रोचेथे रोचते रोचेते रोचामहे / रूच्ये रूच्यावहे रोचध्वे रूच्यसे रूच्येथे रोचन्ते रूच्यते रूच्येते रूच्यामहे रूच्यध्वे रूच्यन्ते ह्य. अरोचे अरोचावहि अरोचामहि अरूच्ये अरूच्यावहि अरूच्यामहि अरोचथाः अरोचेथाम अरोचध्वम / अरूच्यथाः अरूच्येथाम अरूच्यध्वम अरोचत अरोचेताम् अरोचन्त अरूच्यत अरूच्येताम् अरूच्यन्त वि. रोचेय रोचेवहि रोचमहि रोचेथाः रोचेयाथाम् रोचेध्वम् रोचेत रोचेयाताम् रोचेरन् रूच्येय रूच्येवहि रूच्येमहि रूच्येथाः रूच्येयाथाम रूच्येध्वम् रूच्येत रूच्येयाताम् रूच्येरन् / आ. रोचै रोचावहै रोचस्व रोचेथाम् रोचताम् रोचेताम् रोचामहै / रूच्यै रूच्यावहै रोचध्वम् रूच्यस्व रूच्येथाम् रोचन्ताम् / रूच्यताम् रूच्येताम् रूच्यामहै रूच्यध्वम् रूच्यन्ताम् [811