________________ कर्मणि कर्तरि धातु. 122 . व. उड्डये उड्डयावहे उडुयसे उडुयेथे उड्डयते . उड्डयेते उड्डयामहे ! उड्डीये उड्डयध्वे उड्डीयसे उड्डयन्ते / उड्डीयते उड्डीयावहे उड्डीयेथे उड्डीयेते उड्डीयामहे उड्डीयध्वे उड्डीयन्ते ह्य. उदडये उदडयावहि उदडयामहि उदडीये उदडीयावहि उदडीयार्मा उदडयथाः उदडयेथाम् उदडयध्वम् उदडीयथाः उदडीयेथाम् उदडीयध्वम् उदडयत उदडयेताम् उदडयन्त / उदडीयत उदडीयेताम् उदडीयन्त वि. उड्डयेय उड्डयेवहि उड्डयेमहि उड्डीयेय उड्डीयेवहि उड्डीयेमहि उड्डयेथाः उड्डयेयाथाम् उड्डयेध्वम् उड्डीयेथाः उड्डीयेयाथाम् उड्डीयध्वम् उड्डयेत उड्डयेयाताम् उड्डयेरन् / उड्डीयेत उड्डीयेयाताम् उड्डीयेरन् आ. उड्डयै उड्डयावहै उड्डयामहै | उड्डीयै उड्डीयावहै . उड्डीयामहै उड्डयस्व उड्डयेथाम् उड्डयध्वम् / उड्डीयस्व उड्डीयेथाम् उड्डीयध्वम् उड्डयताम् उड्डयेताम् उड्डयन्ताम् उड्डीयताम् उड्डीयेताम् उड्डीयन्ताम् कर्मणि व. आनीये आनीयावहे आनीयामहे आनीयसे आनीयेथे आनीयध्वे आनीयते आनीयेते आनीयन्ते ह्य. आनीये आनीयावहि आनीयामहि आनीयथाः आनीयेथाम् आनीयध्वम् / आनीयत आनीयेताम् आनीयन्त poooo वि. आनीयेय आनीयेवहि आनीयेमहि आनीयेथाः आनीयेयाथाम्आनीयेध्वम् आनीयेत आनीयेयाताम्आनीयेरन् आ. आनीयै आनीयावहै आनीयामहै। आनीयस्व आनीयेथाम् आनीयध्वम् आनीयताम् आनीयेताम् आनीयन्ताम्। 1731