________________ कर्मणि कर्तरि धातु. 123 व. मोदे मोदावहे मोदसे मोदेथे मोदते मोदेते मोदामहे मुद्ये मोदध्वे . मोदन्ते / मुद्यते मुद्यसे मुद्यावहे मुद्येथे मुद्येते मुद्यामहे मुद्यध्वे मुद्यन्ते ह्य. अमोदे अमोदावहि अमोदामहि अमुद्ये अमुद्यावहि अमुद्यामहि अमोदथाः अमोदेथाम अमोदध्वम ! अमुद्यथाः अमुद्येथाम् अमुद्यध्वम् अमोदत अमोदेताम् अमोदन्त अमुद्यत अमुद्येताम् अमुद्यन्त वि. मोदेय मोदेथाः मोदेत मोदेवहि मोदेमहि मोदेयाथाम् मोदेध्वम् मोदेयाताम् मोदेरन् मुद्येय मुद्येवहि मुद्येमहि मुद्येथाः मुद्येयाथाम् मुद्यध्वम् मुद्येत . मुद्येयाताम् मुद्येरन् आ. मोदै मोदावहै मोदस्व मोदेथाम् मोदताम् मोदेताम् मोदामहै मुद्यै मुद्यावहै . मुद्यामहै मोदध्वम् / मुद्यस्व मुद्येथाम् मुद्यध्वम् मोदन्ताम् / मुद्यताम् मुद्येताम् मुद्यन्ताम् -.. -.. -.. - -.. -.. -.. -. धातु. 124 व. विरचयामि विरचयावः विरचयामः / विरच्ये विरच्यावहे विरच्यामहे विरचयसि विरचयथः विरचयथ / विरच्यसे विरच्येथे विरच्यध्वे विरचयति विरचयतः विरचयन्ति ! विरच्यते विरच्येते विरच्यन्ते 111 III III III III II III III ह्य. अविरचयम् अविरचयाव अविरचयाम अविरच्ये अविरच्यावहि अविरच्यामहि __ अविरचयः अविरचयतम् अविरचयत अविरच्यथाः अविरच्येथाम् अविरच्यध्वम् अविरचयत् अविरचयताम् अविरचयन् अविरच्यत अविरच्येताम् अविरच्यन्त वि. विरचयेयम् विरचयेव विरचयेम विरच्येय विरच्येवहि विरच्येमहि विरच्येथाः विरच्येयाथाम् विरच्येध्वम् विरचयेत् विरचयेताम् विरचयेयुः / विरच्येत विरच्येयाताम् विरच्येरन् आ. विरचयानि विरचयाव विरचयाम ! विरच्यै विरच्यावहै विरच्यामहै विरचय विरचयतम् विरचयत / विरच्यस्व विरच्येथाम् विरच्यध्वम् विरचयतु विरचयताम् विरचयन्तु / विरच्यताम् विरच्येताम् विरच्यन्ताम्