________________ कर्तरि कर्मणि धातु. 120 व. आरोहामि आरोहावः आरोहामः ! आरुह्ये आरूह्यावहे आरोहसि आरोहथः आरोहथ आरूह्यसे आरुह्येथे आरोहति आरोहतः आरोहन्ति आरूह्यते आरुह्येते आरूह्यामहे आरूह्यध्वे आरूह्यन्ते ह्य. आरोहम् आरोह: आरोहत् आरोहाव आरोहाम आरोहतम् आरोहत आरोहताम् आरोहन् आरुह्ये आरूह्यावहि आरूह्यामहि आरूह्यथाः आरुह्येथाम् आरुह्यध्वम् आरुह्यत आरुह्येताम् आरुह्यन्त वि. आरोहेयम् आरोहेव आरोहेम आरोहे: . आरोहेतम आरोहेत आरोहेत् आरोहेताम् आरोहेयुः आरूह्येय आरूह्येवहि आरूह्येमहि आरुह्येथाः आरुह्येयाथाम् आरुह्येध्वम् आरुह्येत आरुह्येयाताम् आरुह्येरन् आ. आरोहाणि आरोहाव आरोहाम आरूयै आरूह्यावहै आरूह्यामहै आरोह आरोहतम् आरोहत आरूह्यस्व आरुह्येथाम् आरूह्यध्वम् आरोहतु आरोहताम् आरोहन्तु आरूह्यताम् आरुह्येताम् आरुह्यन्ताम् धातु. 121 कर्तरि ! कर्तरि व. आनयामि आनयावः आनयामः / आनये आनयावहे आनयामहे आनयसि आनयथः आनयथ आनयसे आनयेथे आनयध्वे आनयति आनयतः आनयन्ति / आनयते आनयेते आनयन्ते ह्य. आनयम आनयः आनयत् आनयाव आनयाम आनयतम् आनयत आनयताम् आनयन् आनये आनयावहि आनयामहि आनयथाः आनयेथाम् आनयध्वम् आनयत आनयेताम् आनयन्त वि. आनयेयम् आनयेव आनयेम आनयेय आनयेवहि आनयेमहि ___ आनयेः आनयेतम् आनयेत आनयेथाः आनयेयाथाम् आनयेध्वम् आनयेत् आनयेताम् आनयेयुः / आनयेत आनयेयाताम् आनयेरन् आ. आनयानि आनयाव आनयाम आनयै आनयावहै आनयामहै आनय आनयतम् आनयत , आनयस्व आनयेथाम् आनयध्वम् आनयतु आनयताम् आनयन्तु ! आनयताम् आनयेताम् आनयन्ताम् 1721