________________ कर्तरि कर्मणि धातु. 118 . व. निपतामि निपतावः निपतामः / निपत्ये निपत्यावहे निपत्म्यामहे निपतसि निपतथः निपतथ / निपत्यसे निपत्येथे निपत्यध्वे निपतति निपततः निपतन्ति ! निपत्यते निपत्येते निपत्यन्ते ह्य. न्यपतम् न्यपतः न्यपतत् न्यपताव न्यपताम न्यपततम् न्यपतत न्यपतताम् न्यपतन् न्यपत्ये न्यपत्यावहि न्यपत्यामहि न्यपत्यथाः न्यपत्येथाम् न्यपत्यध्वम् न्यपत्यत न्यपत्येताम् न्यपत्यन्त वि. निपतेयम निपतेव निपतेम निपतेः निपतेतम् निपतेत निपतेत् निपतेताम् निपतेयुः निपत्येय निपत्येवहि निपत्येमहि निपत्येथाः निपत्येयाथाम् निपत्येध्वम् / निपत्येत निपत्येयाताम् निपत्येरन् आ. निपतानि निपताव निपताम निपत निपततम् निपतत निपततु निपतताम् निपतन्तु निपत्यै निपत्यावहै निपत्यामहै निपत्यस्व निपत्येथाम निपत्यध्वम् निपत्यताम् निपत्येताम् निपत्यन्ताम् FREEEEEEEEEEEEEE 11 illlli illal el 1 111 III III III 11 III II III lui III METTI 112 III III III II रोहामः धातु. 116 व. रोहामि रोहावः। रोहसि रोहथः रोहति रोहतः . रूह्यावहे रोहथ / रोहन्ति रूह्यामहे रूह्यध्वे रूह्यन्ते रूह्येते ह्य. अरोहम् अरोहः अरोहत् अरोहाव अरोहाम अरोहतम् अरोहत अरोहताम् अरोहन् अरूह्ये अरूह्यावहि अरूह्यामहि अरूह्यथाः अरूह्येथाम् अरूह्यध्वम् अरूह्यत अरूह्येताम् अरूह्यन्त रोहेम वि. रोहेयम रोहे: रोहेत् रोहेव रोहेतम् रोहेताम् रूह्येय रूह्येवहि रूोमहि रूह्येथाः रूह्येयाथाम् रूह्यध्वम् रूह्येत रूह्येयाताम् रूह्येरन् रोहेयुः आ. रोहानि रोह रोहतु रोहाव रोहतम् रोहताम् रोहाम रोहत रोहन्तु रूयै रूह्यावहै रूह्यामहै रूह्यस्व रूह्येथाम् रूह्यध्वम् रूह्यताम् रूह्येताम् रूह्यन्ताम् 1711