________________ ___E कर्तरि कर्तरि धातु. 112 व. दिशामि दिशावः दिशामः दिशसि दिशथः दिशथ दिशति दिशतः दिशन्ति दिशे दिशावहे दिशामहे दिशसे दिशेथे दिशध्वे दिशते दिशेते दिशन्ते ह्य. अदिशम् अदिशाव अदिशाम अदिशः अदिशतम् अदिशत अदिशत् अदिशताम् अदिशन् अदिशे अदिशावहि अदिशामहि अदिशथाः अदिशेथाम् अदिशध्वम् अदिशत अदिशेताम् अदिशन्त दिशेय वि. दिशेयम् दिशेव दिशेम दिशेः दिशेतम् . दिशेत दिशेत् दिशेताम् दिशेयुः दिशेवहि दिशेमहि दिशेयाथाम् दिशेध्वम् दिशेयाताम् दिशेरन् दिशेत आ. दिशानि दिशाव दिशाम दिश दिशतम् दिशत दिशतु दिशताम् दिशन्तु दिशै दिशावहै दिशामहै दिशस्व दिशेथाम् दिशध्वम् दिशताम् दिशेताम् दिशन्ताम् धातु. 113 व. उपदिशामि उपदिशावः उपदिशामः उपदिशे उपदिशावहे उपदिशामहे उपदिशसि उपदिशथः उपदिशथ उपदिशसे उपदिशेथे उपदिशध्वे उपदिशति उपदिशतः उपदिशन्ति उपदिशते उपदिशेते उपदिशन्ते ह्य. उपादिशम् उपादिशाव उपादिशाम उपादिशे उपादिशावहि उपादिशामहि उपादिशः उपादिशतम् उपादिशत | उपादिशथाः उपादिशेथाम् उपादिशध्वम् उपादिशत् उपादिशताम् उपादिशन् / उपादिशत उपादिशेताम् उपादिशन्त वि. उपदिशेयम् उपदिशेव उपदिशेम / उपदिशेय उपदिशेवहि उपदिशेमहि ___ उपदिशेः उपदिशेतम् उपदिशेत उपदिशेथाः उपदिशेयाथाम् उपदिशेध्वम् उपदिशेत् उपदिशेताम् उपदिशेयुः / उपदिशेत उपदिशेयाताम् उपदिशेरन् आ. उपदिशानि उपदिशाव उपदिशाम / उपदिशै उपदिशावहै उपदिशामहै उपदिश उपदिशतम् उपदिशत / उपदिशस्व उपदिशेथाम् उपदिशध्वम् उपदिशतु उपदिशताम् उपदिशन्तु उपदिशताम् उपदिशेताम् उपदिशन्ताम् | 67]