________________ कर्तरि कर्मणि धातु. 110 व. सिध्यामि सिध्यावः सिध्यामः / सिध्ये सिध्यावहे सिध्यामहे सिध्यसि सिध्यथः सिध्यथ सिध्यसे सिध्येथे सिध्यध्ये सिध्यति सिध्यतः सिध्यन्ति ! सिध्यते सिध्येते सिध्यन्ते ह्य. असिध्यम् असिध्याव असिध्याम / असिध्ये असिध्यावहि असिध्यामहि असिध्यः असिध्यतम् असिध्यत ! असिध्यथाः असिंध्येथाम् असिध्यध्वम् असिध्यत् असिध्यताम् असिध्यन् / असिध्यत असिध्येताम् असिध्यन्त वि. सिध्येयम् सिध्येव सिध्येम सिध्येय सिध्येवहि सिध्येमहि सिध्येः सिध्येतम् सिध्येत | सिध्येथाः सिध्येयाथाम् सिध्येध्वम् सिध्येत् सिध्येताम् सिध्येयुः | सिध्येत सिध्येयाताम सिध्येरन आ. सिध्यानि सिध्याव सिध्याम सिध्यसिध्यतम सिध्यत सिध्यतु सिध्यताम् सिध्यन्तु सिध्यै सिध्यावहै सिध्यामहै सिध्यस्व सिध्येथाम सिध्यध्वम ! सिध्यताम् सिध्येताम् सिध्यन्ताम् i un lll 11 In III ili in DI II H DI III III III III ili ali ili all ili ili 111 li ili IN III III III III III III III III -.. - . - . - . -.. -.. -.. धातु. 111 उ. प्रकाशे प्रकाशावहे प्रकाशामहे / प्रकाश्ये प्रकाश्यावहे प्रकाश्यामहे प्रकाशसे प्रकाशेथे प्रकाशध्वे / प्रकाश्यसे प्रकाश्येथे प्रकाश्यध्वे - प्रकाशते प्रकाशेते प्रकाशन्ते प्रकाश्यते प्रकाश्येते प्रकाश्यन्ते डा. प्राकाशे. प्राकाशावहि प्राकाशामहि प्राकाश्ये प्राकाश्यावहि प्राकाश्यामहि प्राकाशथाः प्राकाशेथाम् प्राकाशध्वम् प्राकाश्यथाः प्राकाश्येथाम् प्राकाश्यध्वम् प्राकाशत प्राकाशेताम् प्राकाशन्त / प्राकाश्यत प्राकाश्येताम् प्राकाश्यन्त वे. प्रकाशेय प्रकाशेवहि प्रकाशेमहि / प्रकाश्येय प्रकाश्येवहि प्रकाश्येमहि प्रकाशेथाः प्रकाशेयाथाम् प्रकाशेध्वम् / प्रकाश्येथाः प्रकाश्येयाथाम् प्रकाश्येध्वम् प्रकाशेत प्रकाशेयाताम् प्रकाशेरन् / प्रकाश्येत प्रकाश्येयाताम् प्रकाश्येरन् आ. प्रकाशै प्रकाशावहै प्रकाशामहै / प्रकाश्यै प्रकाश्यावहै प्रकाश्यामहै प्रकाशस्व प्रकाशेथाम् प्रकाशध्वम् / प्रकाश्यस्व प्रकाश्येथाम् प्रकाश्यध्वम् प्रकाशताम् प्रकाशेताम् प्रकाशन्ताम् प्रकाश्यताम् प्रकाश्येताम् प्रकाश्यन्ताम् [661