________________ कर्तरि कर्मणि धातु. 114 व. दिश्ये दिश्यावहे दिश्यामहे / आदिशामि आदिशावः आदिशामः दिश्यसे दिश्येथे दिश्यध्वे . आदिशसि आदिशथः आदिशथ दिश्यते दिश्येते दिश्यन्ते / आदिशति आदिशतः आदिशन्ति ह्य. अदिश्ये अदिश्यावहि अदिश्यामहिम अदिश्यथाः अदिश्येथाम अदिश्यध्वम! अदिश्यत अदिश्येताम् अदिश्यन्त / आदिशम् आदिशाव आदिशाम ,. आदिशः आदिशतम् आदिशत आदिशत् आदिशताम् आदिशन् वि. दिश्येय दिश्येवहि दिश्येमहि दिश्येथाः दिश्येयाथाम् दिश्येध्वम् दिश्येत दिश्येयाताम् दिश्येरन् आदिशेयम् आदिशेव आदिशेम आदिशेः आदिशेतम् आदिशेत आदिशेत् आदिशेताम् आदिशेयुः आ. दिश्यै दिश्यावहै दिश्यामहै दिश्यस्व दिश्येथाम् दिश्यध्वम् दिश्यताम् दिश्येताम् दिन्ताम् / आदिशानि आदिशाव आदिशाम आदिश आदिशतम् आदिशत आदिशतु आदिशताम् आदिशन्तु व. उपदिश्ये उपदिश्यावहे उपदिश्यामहे उपदिश्यसे उपदिश्येथे उपदिश्यध्वे / उपदिश्यते उपदिश्येते उपदिश्यन्ते ! ह्य. उपादिश्ये . उपादिश्यावहि उपादिश्यामहि उपादिश्यथाः उपादिश्येथाम् उपादिश्यध्वम्। उपादिश्यत उपादिश्येताम् उपादिश्यन्त | वि. उपदिश्येय उपदिश्येवहि उपदिश्येमहि उपदिश्येथाः उपदिश्येयाथाम्उपदिश्यध्वम् उपदिश्येत उपदिश्येयाताम् उपदिश्येरन् आ. उपदिश्यै उपदिश्यावहै उपदिश्यामहै। उपदिश्यस्व उपदिश्येथाम् उपदिश्यध्वम् उपदिश्यताम् उपदिश्येताम् उपदिश्यन्ताम् 1681