________________ कर्मणि धातु. 105 व. प्रयच्छामि प्रयच्छावः प्रयच्छामः ! प्रदीये प्रदीयावहे प्रयच्छसि प्रयच्छथः प्रयच्छथ प्रदीयसे प्रदीयेथे प्रयच्छति प्रयच्छतः प्रयच्छन्ति प्रदीयते प्रदीयेते प्रदीयामहे प्रदीयध्वे प्रदीयन्ते ह्य. प्रायच्छम् प्रायच्छाव प्रायच्छाम प्रादीये प्रादीयावहि प्रादीयामहि प्रायच्छ: प्रायच्छतम् प्रायच्छत ! प्रादीयथाः प्रादीयेथाम् प्रादीयध्वम् प्रायच्छत् प्रायच्छताम् प्रायच्छन् प्रादीयत प्रादीयेताम् प्रादीयन्त वि. प्रयच्छेयम् प्रयच्छेव प्रयच्छेम / प्रदीयेय प्रदीयेवहि प्रदीयेमहि प्रयच्छेः प्रयच्छेतम् प्रयच्छेत / प्रदीयेथाः प्रदीयेयाथाम् प्रदीयेध्वम् प्रयच्छेत् प्रयच्छेताम् प्रयच्छेयुः / प्रदीयेत प्रदीयेयाताम् प्रदीयेरन् आ. प्रयच्छानि प्रयच्छाव प्रयच्छाम प्रदीयै प्रदीयावहै प्रदीयामहै प्रयच्छ प्रयच्छतम् प्रयच्छत / प्रदीयस्व प्रदीयेथाम् प्रदीयध्वम् प्रयच्छतु प्रयच्छताम् प्रयच्छन्तु / प्रदीयताम् प्रदीयेताम् प्रदीयन्ताम् धातु. 106 व. प्रतिष्ठे प्रतिष्ठावहे प्रतिष्ठामहे / प्रस्थीये प्रस्थीयावहे प्रस्थीयामहे प्रतिष्ठसे प्रतिष्ठेथे प्रतिष्ठध्वे / प्रस्थीयसे प्रस्थीयेथे प्रस्थीयध्वे प्रतिष्ठते प्रतिष्ठेते प्रतिष्ठन्ते / प्रस्थीयते प्रस्थीयेते प्रस्थीयन्ते ह्य. प्रातिष्ठे प्रातिष्ठावहि प्रातिष्ठामहि प्रास्थीये प्रास्थीयावहि प्रास्थीयामहि प्रातिष्ठथाः प्रातिष्ठेथाम् प्रातिष्ठध्वम् प्रास्थीयथाः प्रास्थीयेथाम् प्रास्थीयध्वम् प्रातिष्ठत प्रातिष्ठेताम प्रातिष्ठन्त प्रास्थीयत प्रास्थीयेताम प्रास्थीयन्त वि. प्रतिष्ठेय प्रतिष्ठेवहि प्रतिष्ठेमहि / प्रस्थीयेय प्रस्थीयेवहि प्रस्थीयेमहि प्रतिष्ठेथाः प्रतिष्ठेयाथाम प्रतिष्ठेध्वम् ! प्रस्थीयेथाः प्रस्थीयेयाथाम प्रस्थीयेध्वम प्रतिष्ठेत प्रतिष्ठेयाताम् प्रतिष्ठेरन् / प्रस्थीयेत प्रस्थीयेयाताम् प्रस्थीयेर III III M आ. प्रतिष्ठै प्रतिष्ठावहै प्रतिष्ठामहै / प्रस्थीयै प्रस्थीयावहै प्रस्थीयामहै प्रतिष्ठस्व प्रतिष्ठेथाम् प्रतिष्ठध्वम् / प्रस्थीयस्व प्रस्थीयेथाम् प्रस्थीयध्वम् प्रतिष्ठताम् प्रतिष्ठेताम् प्रतिष्ठन्ताम् प्रस्थीयताम् प्रस्थीयेताम् प्रस्थीयन्तार [63]