________________ कर्मणि व. परिहिये परिहियावहे परिहियसे परिहियेथे परिहियते परिहियेते परिहियामहे परिहियध्वे / परिहियन्ते ह्य. पर्यहिये पर्यहियावहि पर्यह्रियामहिम पर्यहियथाः पर्यहियेथाम् पर्यहियध्वम् पर्यह्रियत पर्यहियेताम् पर्यह्रियन्त / वि. परिहियेय परिहियेवहि परिहियेमहि परिहियेथाः परिहियेयाथाम् परिहियेध्वम् / रिहियेत परिहियेयाताम् परिहियेरन् / आ. परिहियै परिहियावहै परिहियामहै! परिह्रियस्व परिहियेथाम् परिहियध्वम् परिहियताम् परिहियेताम् परिहियन्ताम् / व. प्रजन्ये प्रजन्यावहे प्रजन्यामहे प्रजन्यसे प्रजन्येथे प्रजन्यध्वे प्रजन्यते प्रजन्येते प्रजन्यन्ते ह्य. प्राजन्ये . प्राजन्यावहि प्राजन्यामहि प्राजन्यथाः प्राजन्येथाम प्राजन्यध्वम प्राजन्यत प्राजन्येताम् प्राजन्यन्त / वि. प्रजन्येय प्रजन्येवहि प्रजन्येमहि प्रजन्येथाः प्रजन्येयाथाम प्रजन्यध्वम ! प्रजन्येत प्रजन्येयाताम् प्रजन्येरन् आ. प्रजन्यै प्रजन्यावहै प्रजन्यामहै प्रजन्यस्व प्रजन्येथाम् प्रजन्यध्वम् / प्रजन्यताम् प्रजन्येताम् प्रजन्यन्ताम् ! 162