________________ कर्तरि कर्मणि धातु. 107 व. विरमामि विरमावः विरमामः विरम्ये विरम्यावहे विरम्यामहे विरमसि विरमथः विरमथ विरम्यसे विरम्येथे विरम्यध्वे विरमति विरमतः / विरमन्ति ! विरम्यते विरम्येते विरम्यन्ते ह्य. व्यरमम् व्यरमः व्यरमत् व्यरमाव व्यरमाम व्यरमतम् व्यरमत व्यरमताम् व्यरमन् व्यरम्ये व्यरम्यावहि व्यरम्यामहि व्यरम्यथाः व्यरम्येथाम् व्यरम्यध्वम् व्यरम्यत व्यरम्येताम् व्यरम्यन्त वि. विरमेयम् विरमेव विरमेम विरमेः विरमेतम् विरमेत विरमेत् विरमेताम् विरमेयुः 11 il ili ll विरम्येय विरम्येवहि विरम्येमहि विरम्येथाः विरम्येयाथाम् विरम्यध्वम् विरम्येत विरम्येयाताम् विरम्येरन् आ. विरमाणि विरमाव विरमाम विरम विरमतम् विरमत विरमतु विरमताम् विरमन्तु विरम्यै विरम्यावहै विरम्यामहै विरम्यस्व विरम्येथाम् विरम्यध्वम् विरम्यताम् विरम्येताम् विरम्यन्ताम् कर्तरि विहरे विहरावहे विहरामहे विहरसे विहरेथे विहरध्वे विहरते विहरेते विहरन्ते HILFII IN BIISIN TIL III III धातु. 108 कर्तरि व. विहरामि विहरावः विहरामः . विहरसि विहरथः / विहरथ विहरति विहरतः विहरन्ति In III III III III III III III ह्य. व्यहरम् व्यहरः व्यहरत् व्यहराव व्यहराम व्यहरतम् व्यहरत व्यहरताम् व्यहरन् ll l dll व्यहरे व्यहरावहि व्यहरामहि व्यहरथाः व्यहरेथाम् व्यहरध्वम् व्यहरत व्यहरेताम् व्यहरन्त वि. विहरेयम् विहरेः विहरेत् विहरेव विहरेम विहरेतम् विहरेत विहरेताम् विहरेयुः विहरेय विहरेवहि विहरेमहि .विहरेथाः विहरेयाथाम् विहरेध्वम् विहरेत विहरेयाताम् विहरेरन् ला. विहराणि विहराव विहराम विहर विहरतम् विहरत विहरतु विहरताम् विहरन्तु विहरै विहरावहै विहरामहै विहरस्व विहरेथाम् विहरध्वम् विहरताम् विहरेताम् विहरन्ताम् 164]