________________ कर्तरि कर्मणि धातु. 66 व. ईक्षे ईक्षावहे ईक्षसे ईक्षेथे ईक्षते ईक्षेते ईक्षामहे ईक्षध्वे ईक्षन्ते ईक्ष्ये ईक्ष्यसे / ईक्ष्यते ईक्ष्यावहे ईक्ष्येथे ईक्ष्येते ईक्ष्यामहे ईक्ष्यध्वे ईक्ष्यन्ते ह्य. ऐक्षे ऐक्षथाः ऐक्षत ऐक्षावहि ऐक्षेथाम् ऐक्षेताम् ऐक्षामहि / ऐक्ष्ये ऐक्ष्यावहि ऐक्ष्यामहि ऐक्षध्वम् ऐक्षध्वम् ! ऐक्ष्यथाः ऐक्ष्येथाम् ऐक्ष्यध्वम् ऐक्षन्त / ऐक्ष्यत- ऐक्ष्येताम् ऐक्ष्यन्त In III III 1 III III 111 111 वि. ईक्षेय ईक्षेवहि ईक्षेमहि / ईक्ष्येय ईक्ष्येवहि ईक्ष्येमहि . ईक्षेथाः ईक्षेयाथाम् ईक्षेध्वम् . ईक्ष्येथाः ईक्ष्येयाथाम् ईक्ष्यध्वम् ईक्षेत ईक्षेयाताम् ईक्षेरन् / ईक्ष्येत ईक्ष्येयाताम् ईक्ष्येरन् आ. ई! ईक्षस्व ईक्षताम् ईक्षावहै ईक्षेथाम ईक्षेताम् ईक्षामहै। ईक्ष्यै . ईक्ष्यावहै ईक्षध्वम् / ईक्ष्यस्व ईक्ष्येथाम् ईक्षन्ताम् / ईक्ष्यताम् ईक्ष्येताम् ईक्ष्यामहै ईक्ष्यध्वम् ईक्ष्यन्ताम् धातु. 100 व. निरीक्षे निरीक्षावहे निरीक्षामहे / निरीक्ष्ये निरीक्ष्यावहे निरीक्ष्यामहे निरीक्षसे निरीक्षेथे निरीक्षध्वे / निरीक्ष्यसे निरीक्ष्येथे निरीक्ष्यध्वे निरीक्षते निरीक्षेते निरीक्षन्ते ! निरीक्ष्यते निरीक्ष्येते निरीक्ष्यन्ते ह्य. निरीक्षे निरक्षावहि निरक्षामहि निरक्ष्ये निरीक्ष्यावहि निरीक्ष्यामहि निरैक्षथाः निरक्षेथाम् निरीक्षध्वम् / निरेक्ष्यथाः निरेक्ष्येथाम् निरेक्ष्यध्वम् निरैक्षत निरीक्षेताम् निरैक्षन्त / निरेक्ष्यत निरीक्ष्येताम् निरीक्ष्यन्त III HII II वि. निरीक्षेय निरीक्षेवहि निरीक्षेमहि निरीक्ष्येय निरीक्ष्येवहि निरीक्ष्येमहि निरीक्षेथाः निरीक्षेयाथाम् निरीक्षेध्वम् निरीक्ष्येथाः निरीक्ष्येयाथाम् निरीक्ष्यध्वम् निरीक्षेत निरीक्षेयाताम् निरीक्षेरन् / निरीक्ष्येत निरीक्ष्येयाताम् निरीक्ष्येरन् 111 IN NI NI आ. निरीक्षे निरीक्षावहै निरीक्षामहै / निरीक्ष्य निरीक्ष्यावहै निरीक्ष्यामहै निरीक्षस्व निरीक्षेथाम् निरीक्षध्वम् / निरीक्ष्यस्व निरीक्ष्येथाम् निरीक्ष्यध्वम् निरीक्षताम् निरीक्षेताम् निरीक्षन्ताम् निरीक्ष्यताम् निरीक्ष्येताम् निरीक्ष्यन्ताम् 159