________________ कर्तरि कर्मणि धातु. 101 व. पराजये पराजयावहे पराजयामहे पराजीये पराजीयावहे पराजीयामहे पराजयसे पराजयेथे पराजयध्वे / पराजीयसे पराजीयेथे पराजीयध्वे पराजयते पराजयेते पराजयन्ते / पराजीयते पराजीयेते पराजीयन्ते ह्य, पराजये पराजयावहि पराजयामहि पराजीये पराजीयावहि पराजीयामहि पराजयथाः पराजयेथाम् पराजयध्वम्! पराजीयथाः पराजीयेथाम् पराजीयध्वम् पराजयत पराजयेताम् पराजयन्त / पराजीयत पराजीयेताम पराजीयन्त वि. पराजयेय पराजयेवहि पराजयेमहि पराजीयेय पराजीयेवहि पराजीयेमहि पराजयेथाः पराजयेयाथाम् पराजयध्वम् पराजीयेथाः पराजीयेयाथाम् पराजीयेध्वम् पराजयेत पराजयेयाताम् पराजयेरन् / पराजीयेत पराजीयेयाताम् पराजीयेरन् आ. पराजयै पराजयावहै पराजयामहै! पराजीयै पराजीयावहै पराजीयामहै पराजयस्व पराजयेथाम् पराजयध्वम् पराजीयस्व पराजीयेथाम् पराजीयध्वम् पराजयताम् पराजयेताम् पराजयन्ताम् पराजीयताम् पराजीयेताम् पराजीयन्ताम् धातु. 103 व. प्रभवामि प्रभवावः प्रभवसि प्रभवथः . प्रभवति प्रभवतः प्रभवामः प्रभवथ प्रभवन्ति प्रभूये प्रभूयसे प्रभूयते प्रभूयावहे प्रभूयेथे प्रभूयेते प्रभूयामहे प्रभूयध्वे प्रभूयन्ते ह्य. प्राभवम् प्राभवः प्राभवत् प्राभवाव प्राभवाम प्राभवतम् प्राभवत प्राभवताम् प्राभवन् प्राभूये प्राभूयावहि प्राभूयामहि प्राभूयथाः प्राभूयेथाम् प्राभूयध्वम् प्राभूयत प्राभूयेताम् प्राभूयन्त वि. प्रभवेयम् प्रभवेः प्रभवेत् प्रभवेव प्रभवेतम् प्रभवेताम् प्रभवेम प्रभवेत प्रभवेयुः प्रभूयेय प्रभूयेवहि प्रभूयेमहि ! प्रभूयेथाः प्रभूयेयाथाम् प्रभूयेध्वम् प्रभूयेत प्रभूयेयाताम् प्रभूयेरन् आ. प्रभव प्रभवतु प्रभवाव प्रभवतम् प्रभवताम् प्रभवाम प्रभवत प्रभवन्तु / प्रभूयै प्रभूयावहै प्रभूयामहै प्रभूयस्व प्रभूयेथाम् प्रभूयध्वम् प्रभूयताम् प्रभूयेताम् प्रभूयन्ताम् 1601