________________ कर्तरि कर्मणि धातु. 67 व. अनुरूध्ये अनुरूध्यावहे अनुरूध्यामहे अनुरूध्ये अनुरूध्यावहे अनुरूध्यामहे अनुरूध्यसे अनुरूध्येथे अनुरुध्यध्वे अनरूध्यसे अनरूध्येथे अनरूध्यध्वे अनुरूध्यते अनुरूध्येते अनुरुध्यन्ते अनुरुध्यते अनुरूध्येते अनुरूध्यन्ते ह्य. अन्वरूध्ये अन्वरूध्यावहि अन्वरूध्यामहि अन्वरूध्ये अन्वरूध्यावहिअन्वरूध्यामहि अन्वरूध्यथाः अन्वरूध्येथाम् अन्वरूध्यध्वम् अन्वरूध्यथाः अन्वरूध्येथाम् अन्वरूध्यध्वम् अन्वरूध्यत अन्वरूध्येताम् अन्वरूध्यन्त अन्वरूध्यत अन्वरूध्येताम् अन्वरूध्यन्त वि. अनुरूध्येय अनुरूध्येवहि अनुरूध्येमहि अनुरूध्येय अनुरूध्येवहि अनुरूध्येमहि अनुरूध्येथाः अनुरूध्येयाथाम् अनुरूध्येध्वम् अनुरूध्येथाः अनुरूध्येयाथाम् अनुरूध्येध्वम् अनुरूध्येत अनुरूध्येयाताम् अनुरूध्येरन् अनुरूध्येत अनुरूध्येयाताम् अनुरूध्येरन् आ. अनुरूध्यै अनुरूध्यावहै अनुरुध्यामहै अनुरूध्यै अनुरूध्यावहै अनुरूध्यामहै अनुरूध्यस्व अनुरूध्येथाम् अनुरुध्यध्वम् अनुरुध्यस्व अनुरूध्येथाम् अनुरुध्यध्वम् अनुरूध्यताम् अनुरूध्येताम् अनुरुध्यन्ताम् अनुरूध्यताम् अनुरूध्येताम् अनुरुध्यन्ताम् Iu III III III III III III IT धातु. 68 व. आगच्छामि आगच्छावः आगच्छामः आगम्ये आगम्यावहे आगम्यामहे आगच्छसि आगच्छथः आगच्छथ आगम्यसे आगम्येथे आगम्यध्वे आगच्छति आगच्छतः आगच्छन्ति आगम्यते आगम्येते आगम्यन्ते HII ell ili ill ill all fit ill ह्य. आगच्छम् आगच्छाव आगच्छाम आगम्ये आगम्यावहि आगम्यामहि आगच्छः आगच्छतम् आगच्छत ! आगम्यथाः आगम्येथाम् आगम्यध्वम् आगच्छत् आगच्छताम् आगच्छन् आगम्यत आगम्येताम आगम्यन्त वि. आगच्छेयम् आगच्छेव आगच्छेम आगम्येय आगम्येवहि आगम्येमहि आगच्छेः आगच्छेतम् आगच्छेत | आगम्येथाः आगम्येयाथाम् आगम्येध्वम् .. आगच्छेत् आगच्छेताम् आगच्छेयुः | आगम्येत आगम्येयाताम् आगम्येरन् आ. आगच्छानि आगच्छाव आगच्छाम | आगम्यै आगम्यावहै आगम्यामहै आगच्छ आगच्छतम् आगच्छत / आगम्यस्व आगम्येथाम् आगम्यध्वम् आगच्छतु आगच्छताम् आगच्छन्तु आगम्यताम् आगम्येताम् आगम्यन्ताम् 58]