________________ कर्तरि कर्मणि धातु. 65 व. अर्थये अर्थयावहे अर्थयामहे | अh अर्थ्यावहे अर्ध्यामहे अर्थयसे अर्थयेथे अर्थयध्वे / अर्थ्यसे अhथे अर्थ्यध्वे अर्थयते अर्थयेते अर्थयन्ते / अर्थ्यते . अर्थोते अर्थ्यन्ते ह्य. आर्थये आर्थयावहि आर्थयामहि आर्थ्य आर्थ्यावहि आर्थ्यामहि आर्थयथाः आर्थयेथाम आर्थयध्वम ! आर्थ्यथाः आर्येथाम आर्थ्यध्वम आर्थयत आर्थयेताम् आर्थयन्त / आर्थ्यत आर्युताम् आर्थ्यन्त वि. अर्थयेय अर्थयेवहि अर्थयेमहि / अर्सेय अhवहि अhमहि अर्थयेथाः अर्थयेयाथाम अर्थयध्वम ! अर्थ्यथाः अर्थ्येयाथाम अर्थ्यध्वम अर्थयेत अर्थयेयाताम् अर्थयेरन् / अhत अर्थ्ययाताम् अर्युरन् आ. अर्थयै अर्थयावहै अर्थयामहै / अर्से अर्थ्यावहै अर्थ्यामहै अर्थयस्व अर्थयेथाम् अर्थयध्वम् / अर्थ्यस्व अhथाम् अर्थ्यध्वम् अर्थयताम् अर्थयताम् अर्थयन्ताम् / अर्थ्यताम् अर्थ्यताम् अर्थ्यन्ताम् धातु. 66 व. अनुभवामि अनुभवावः अनुभवामः / अनुभूये अनुभूयावहे ___ अनुभवसि अनुभवथः अनुभवथ / अनुभूयसे अनुभूयेथे अनुभवति अनुभवतः अनुभवन्ति ! अनुभूयते अनुभूयेते अनुभूयामहे अनुभूयध्वे अनुभूयन्ते ह्य. अन्वभवम् अन्वभवाव अन्वभवाम ! अन्वभूये अन्वभूयावहि अन्वभूयामहि अन्वभवः अन्वभवतम् अन्वभवत अन्वभूयथाः अन्वभूयेथाम् अन्वभूयध्वम् अन्वभवत् अन्वभवताम् अन्वभवन् / अन्वभूयत अन्वभूयेताम् अन्वभूयन्त वि. अनुभवेयम् अनुभवेव अनुभवेम अनुभूयेय अनुभूयेवहि अनुभूयेमहि अनुभवेः अनुभवेतम् अनुभवेत / अनुभूयेथाः अनुभूयेयाथाम् अनुभूयेध्वम् अनुभवेत् अनुभवेताम् अनुभवेयुः / अनुभूयेत अनुभूयेयाताम् अनुभूयेरन् / आ. अनुभवानि अनुभवाव अनुभवाम / अनुभूयै अनुभूयावहै अनुभूयामहै अनुभव अनुभवतम् अनुभवत / अनुभूयस्व अनुभूयेथाम् अनुभूयध्वम् अनुभवतु अनुभवताम् अनुभवन्तु / अनुभूयताम् अनुभूयेताम् अनुभूयन्ताम [57]