________________ कर्तरि कर्मणि व. जाये जायसे जायते जायावहे जायेथे जायेते जायामहे ! जन्ये जायध्वे जन्यसे जायन्ते जन्यते जन्यावहे जन्येथे जन्येते जन्यामहे जन्यध्वे जन्यन्ते ह्य. अजाये अजायावहि अजायामहि अजन्ये अजन्यावहि अजन्यामहि अजायथाः अजायेथाम् अजायध्वम् ! अजन्यथाः अजन्येथाम् अजन्यध्वम् अजायत अजायेताम् अजायन्त / अजन्यत अजन्येताम् अजन्यन्त वि. जायेय जायेवहि जायेमहि जायेथाः जायेयाथाम् जायेध्वम् जायेत जायेयाताम् जायेरन् जन्येय जन्येवहि जन्येमहि जन्येथाः जन्येयाथाम् जन्यध्वम् जन्येत जन्येयाताम् जन्येरन् आ. जायै जायावहै जायामहै जायस्व जायेथाम् जायध्वम् जायताम् जायेताम् जायन्ताम् जन्यै जन्यावहै जन्यामहै जन्यस्व जन्येथाम् जन्यध्वम् जन्यताम् जन्येताम् जन्यन्ताम् धातु. 64 व. युध्ये युध्यसे युध्यते युध्यावहे युध्येथे युध्येते युध्यामहे युध्यध्वे युध्यन्ते युध्यावहे युध्येथे युध्येते युध्यामहे युध्यध्वे युध्यन्ते ह्य. अयुध्ये अयुध्यावहि अयुध्यामहि अयुध्ये अयुध्यावहि अयुध्यामहि अयुध्यथाः अयुध्येथाम् अयुध्यध्वम् / अयुध्यथाः अयुध्येथाम् अयुध्यध्वम् अयुध्यत अयुध्येताम् अयुध्यन्त / अयुध्यत अयुध्येताम् अयुध्यन्त वि. युध्येय युध्येवहि युध्येमहि युध्येय युध्येवहि युध्येमहि युध्येथाः युध्येयाथाम् युध्येध्वम् युध्येथाः युध्येयाथाम् युध्यध्वम् युध्येत युध्येयाताम् युध्येरन् / युध्येयाताम् युध्येरन् आ. युध्यै युध्यावहै युध्यामहै युध्यावहै युध्यामहै युध्यस्व युध्येथाम् युध्यध्वम् / युध्यस्व युध्येथाम् युध्यध्वम् युध्यताम् युध्येताम् युध्यन्ताम् ! युध्यताम् युध्येताम् युध्यन्ताम् 56