________________ कर्मणि कर्तरि व. मुच्ये मुच्यावहे मुच्येथे मुच्येते मुच्यसे धातु. 63 जाये जायसे जायते मुच्यामहे मुच्यध्वे मुच्यन्ते जायावहे जायेथे जायेते जायामहे जायध्वे जायन्ते ह्य. अमुच्ये अमुच्यावहि अमुच्यामहि अमुच्यथाः अमुच्येथाम् अमुच्यध्वम् / अमुच्यत अमुच्येताम् अमुच्यन्त अजाये अजायावहि अजायामहि अजायथाः अजायेथाम् अजायध्वम् अजायत अजायेताम् अजायन्त वि. मुच्येय मुच्येवहि मुच्येमहि मुच्येथाः मुच्येयाथाम् मुच्येध्वम् मुच्येत मुच्येयाताम् मुच्येरन् जायेय जायेवहि जायेमहि जायेथाः जायेयाथाम् जायेध्वम् जायेत जायेयाताम् जायेरन् आ. मुच्यै मुच्यावहै मुच्यामहै मुच्यस्व मुच्येथाम् मुच्यध्वम् मुच्यताम् मुच्येताम् मुच्यन्ताम् जायै जायावहै जायामहै जायस्व जायेथाम् जायध्वम् जायताम् जायेताम् जायन्ताम् व. सिच्ये सिच्यावहे सिच्यामहे सिच्यसे सिच्येथे सिच्यध्वे सिच्यते सिच्येते सिच्यन्ते ह्य. असिच्ये असिच्यावहि असिच्यामहि असिच्यथाः असिच्येथाम् असिच्यध्वम्। असिच्यत असिच्येताम् असिच्यन्त वि. सिच्येय सिच्येवहि सिच्येमहि सिच्येथाः सिच्येयाथाम् सिच्येध्वम् सिच्येत सिच्येयाताम् सिच्येरन् आ. सिच्यै सिच्यावहै सिच्यामहै सिच्यस्व सिच्येथाम् सिच्यध्वम् सित्त्यताम् सिच्येताम् सिच्यन्ताम् 1557