________________ कर्तरि कर्तरि धातु. 61 मुञ्चे व. मुञ्चामि मुञ्चावः मुञ्चामः ___मुञ्चसि मुञ्चथः मुञ्चथ मुञ्चति मुञ्चतः मुञ्चसे मुञ्चावहे मुञ्चामहे मुञ्चेथे मुञ्चध्वे मुञ्चेते मुञ्चन्ते मुञ्चन्ति मुञ्चते ह्य. अमुञ्चम् अमुञ्चाव अमुञ्चाम अमुञ्चः अमुञ्चतम् अमुञ्चत अमुञ्चत् अमुञ्चताम् अमुञ्चन् अमुञ्चे अमुञ्चावहि अमुञ्चामहि अमुञ्चथाः अमुञ्चेथाम् अमुञ्चध्वम् अमुञ्चत अमुञ्चेताम् अमुञ्चन्त वि. मुञ्चेयम् ___ मुञ्चेः मुञ्चेत् मुञ्चेव मुञ्चेम मुञ्चेतम् मुञ्चेत मुञ्चेताम् मुञ्चेयुः मुञ्चेय मुञ्चेथाः मुञ्चेत मुञ्चेवहि मुञ्चेमहि मुञ्चेयाथाम् मुञ्चेध्वम् मुञ्चेयाताम् मुञ्चेरन् आ. मुञ्चानि मुञ्चाव मुञ्चाम मुञ्चै मुञ्चावहै मुञ्चामहै मुञ्च मुञ्चतम् मुञ्चत मुञ्चस्व मुञ्चेथाम् मुञ्चध्वम् मुञ्चतु मुञ्चताम् मुञ्चन्तु मुञ्चताम् मुञ्चेताम् मुञ्चन्ताम् धातु. 62 व. सिञ्चामि सिञ्चावः सिञ्चामः / सिञ्चे सिञ्चावहे सिञ्चामहे सिञ्चसि सिञ्चथः सिञ्चथ सिञ्चसे सिञ्चेथे सिञ्चध्वे सिञ्चति सिञ्चतः सिञ्चन्ति ! सिञ्चते सिञ्चेते सिञ्चन्ते ह्य. असिञ्चम् असिञ्चाव असिञ्चाम असिञ्चे असिञ्चावहि असिञ्चामहि असिञ्चः असिञ्चतम असिञ्चत / असिञ्चथाः असिञ्चेथाम असिञ्चध्वम असिञ्चत् असिञ्चताम् असिञ्चन् / असिञ्चत असिञ्चेताम् असिञ्चन्त वि. सिञ्चयम् सिञ्चेव सिञ्चेम सिञ्चेय सिञ्चेवहि सिञ्चेमहि सिञ्चेः सिञ्चेतम् सिञ्चेत ! सिञ्चेथाः सिञ्चेयाथाम् सिञ्चेध्वम् सिञ्चेत् सिञ्चेताम् सिञ्चेयुः सिञ्चेत सिञ्चेयाताम् सिञ्चेरन् आ. सिञ्चानि सिञ्चाव सिञ्चाम ! सिञ्चै सिञ्चावहै सिञ्चामहै सिञ्च सिञ्चतम् सिञ्चत सिञ्चस्व सिञ्चेथाम् सिञ्चध्वम् सिञ्चतु सिञ्चताम् सिञ्चन्तु सिञ्चताम् सिञ्चेताम् सिञ्चन्ताम् 154]