________________ कर्तरि कर्मणि व. राजे राजसे राजते राजावहे राजेथे राज़ेते राजामहे: राज्ये राज्यावहे राजध्वे राज्यसे राज्येथे राजन्ते / राज्यते राज्येते राज्यामहे राज्यध्वे राज्यन्ते ह्य. अराजे अराजावहि अराजामहि अराज्ये अराज्यावहि अराज्यामहि अराजथाः अराजेथाम् अराजध्वम् ! अराज्यथाः अराज्येथाम् अराज्यध्वम् अराजत अराजेताम् अराजन्त / अराज्यत अराज्येताम् अराज्यन्त वि. राजेय राजेवहि राजेमहि / राज्येय राज्येवहि राज्येमहि - राजेथाः राजेयाथाम् राजेध्वम् / राज्येथाः राज्येयाथाम् राज्येध्वम् राजेत राजेयाताम् राजेरन् ! राज्येत राज्येयाताम् राज्येरन् आ. राजै राजावहै राजामहै राज्य राज्यावहै राजस्व राजेथाम् राजध्वम् / राज्यस्व राज्येथाम् राजताम् राजेताम् राजन्ताम् / राज्यताम् राज्येताम् राज्यामहै राज्यध्वम् राज्यन्ताम् व. वहे वहसे वहते वहावहे वहेथे वहेते वहामहे वहध्वे वहन्ते / उह्ये उह्यसे उह्यते उह्यावहे उह्येथे उह्येते उह्यामहे उह्यध्वे उह्यन्ते ह्य. अवहे अवहावहि अवहामहि औह्ये अवहथाः अवहेथाम अवहध्वम | औह्यथाः अवहत अवहेताम् अवहन्त औरत औह्यावहि औह्येथाम औह्येताम् औह्यामहि औह्यध्वम औह्यन्त वि. वहेय वहेथाः वहेत वहेवहि वहेयाथाम् वहेयाताम् वहेमहि वहेध्वम् वहेरन् उह्येय उद्देवहि उह्येमहि उह्येथाः उह्येयाथाम् उह्यध्वम् / उह्येत उह्येयाताम् उह्येरन् वहावहै आ. वहै वहस्व वहताम् वहेथाम् वहेताम् वहामहै वहध्वम् वहन्ताम् उदै उह्यावहै उह्यस्व उह्येथाम् / उह्यताम् उह्येताम् उह्यामहै उह्यध्वम् उह्यन्ताम् [53