________________ कर्मणि व. नये नीयसे नीयते नीयावहे नीयेथे नीयेते नीयामहे नीयध्वे नीयन्ते कर्तरि धातु. 86 राजामि राजावः राजसि राजथ: राजति राजतः राजामः राजथ राजन्ति ह्य. अनीये अनीयावहि अनीयामहि अनीयथाः अनीयेथाम् अनीयध्वम् अनीयत अनीयेताम् अनीयन्त अराजम अराजः अराजत् अराजाव अराजाम अराजतम् अराजत अराजताम् अराजन् वि. नीयेय नीयेवहि नीयेमहि नीयेथाः नीयेयाथाम् नीयध्वम् नीयेत नीयेयाताम् नीयेरन् राजेयम् राजेः राजेत् राजेव राजेतम् राजेताम् राजेम राजेत राजेयुः आ. नीयै नीयावहै नीयामहै नीयस्व नीयेथाम् नीयध्वम् नीयताम् नीयेताम् नीयन्ताम् राजानि राज राजतु राजाव राजतम् राजताम् राजाम राजत राजन्तु धातु. 60 वहामि वहसि PLEFFEEEEEEEEEEEEEEEE व. याच्ये याच्यावहे याच्यामहे याच्यसे याच्येथे याच्यध्वे याच्यते याच्येते याच्यन्ते वहावः वहथः वहामः वहथ वहन्ति वहति वहतः ह्य. अयाच्ये अयाच्यावहि अयाच्यामहि अयाच्यथाः अयाच्येथाम् अयाच्यध्वम् / अयाच्यत अयाच्येताम् अयाच्यन्त अवहम् अवहः अवहत् अवहाव अवहतम् अवहताम् अवहाम अवहत अवहन् वि. याच्येय याच्येवहि याच्येमहि वहेयम् / याच्येथाः याच्येयाथाम् याच्येध्वम् वहे: याच्येत याच्येयाताम् याच्येरन् / वहेत वहेव : वहेतम् वहेताम वहेम वहेत वहेयः आ. याच्यै याच्यावहै याच्यामहै वहानि याच्यस्व याच्येथाम् याच्यध्वम् याच्यताम् याच्येताम् याच्यन्ताम् / वहत। वहाव वहतम् वहताम् वहाम वहत वह वहन्तु [521