________________ कर्तरि कर्तरि नये धातु. 87 व. नयामि नयावः नयसि नयथ: नयति नयतः नयामः नयथ नयन्ति नयसे नयते नयावहे नयात नयेथे नयेते नयामहे नयध्वे नयन्ते ह्य. अनयम् अनयः अनयत् अनयाव अनयतम् अनयताम् अनयाम अनयत अनयन् / अनये अनयथाः अनयत अनयावहि अनयामहि अनयेथाम् अनयध्वम् अनयेताम् अनयन्त वि. नयेयम् नयेः नयेत् नयेव नयेतम नयेताम् नयेम नयेत नयेयुः नयेय नयेथाः नयेत नयेवहि नयेमहि नयेयाथाम् नयेध्वम् नयेयाताम् नयेरन् आ नयाम आ. नयानि नय नयतु नयाव नयाव नयतम नयताम् नयाम नयत नयन्तु नयै नयस्व नयताम् नयावहै नयेथाम् नयेताम् नयामहै नयध्वम् नयन्ताम् धातु. 88 व. याचामि याचावः याचसि याचथः याचति याचतः याचामः याचथ याचन्ति याचे याचसे याचते याचावहे याचेथे याचेते याचामहे याचध्वे याचन्ते ह्य. अयाचम् अयाच: अयाचत् अयाचाव अयाचाम अयाचतम अयाचत अयाचताम् अयाचन् अयाचे अयाचावहि अयाचामहि अयाचथाः अयाचेथाम अयाचध्वम अयाचत अयाचेताम् अयाचन्त वि. याचेयम् याचेः याचेत् याचेव याचेम याचेतम् याचेत याचेताम् याचेयुः याचेय योचेवहि याचेमहि याचेथाः याचेयाथाम् याचध्वम् याचेत याचेयाताम् याचेरन् आ. याचानि याचाव याच याचतम् याचतु याचताम् याचाम याचै याचावहै याचामहै याचत याचस्व याचेथाम् याचध्वम् याचन्तु ! याचताम् याचेताम् याचन्ताम्