________________ कर्तरि कर्मणि धातु. 85 व. सेवे सेवसे सेवते सेवावहे सेवेथे सेवेते सेवामहे सेवध्वे सेवन्ते ! सेव्ये सेव्ये सेव्यसे सेव्यते सेव्यावहे सेव्येथे सेव्येते सेव्यामहे सेव्यध्वे सेव्यन्ते ह्य. असेवे असेवावहि असेवामहि असेव्ये असेव्यावहि असेव्यामहि असेवथाः असेवेथाम् असेवध्वम् असेव्यथाः असेव्येथाम् असेव्यध्वम् असेवत असेवेताम् असेवन्त / असेव्यत असेव्येताम् असेव्यन्त वि. सेवेय सेवेथाः सेवेत सेवेवहि सेवेमहि सेव्येय सेव्येवहि सेव्येमहि सेवेयाथाम् सेवेध्वम् / सेव्येथाः सेव्येयाथाम् सेव्यध्वम् सेवेयाताम् सेवेरन् सेव्येत सेव्येयाताम् सेव्येरन् आ. सेवै ___ सेवस्व सेवताम् सेवावहै सेवेथाम् सेवेताम् सेवामहै सेव्यै सेव्यावहै सेव्यामहै सेवध्वम् सेव्यस्व. सेव्येथाम् सेव्यध्वम् सेवन्ताम् / सेव्यताम् सेव्येताम् सेव्यन्ताम् 1 In III all up in HIT BHI NET In III III III III III III III धतु. 86 व. स्वादे स्वादावहे स्वादामहे / स्वाद्ये स्वाद्यावहे स्वाद्यामहे स्वादसे स्वादेथे स्वादध्वे / स्वाद्यसे स्वाद्येथे स्वाद्यध्वे स्वादते स्वादेते स्वादन्ते में स्वाद्यते स्वाद्येते स्वाद्यन्ते . अस्वादे अस्वादावहि अस्वादामहि अस्वाद्ये. अस्वाद्यावहि अस्वाद्यामहि अस्वादथाः अस्वादेथाम् अस्वादध्वम् अस्वाद्यथाः अस्वाद्येथाम् अस्वाद्यध्वम् अस्वादत अस्वादेताम् अस्वादन्त / अस्वाद्यत अस्वाद्येताम् अस्वाद्यन्त वि. स्वादेय स्वादेवहि स्वादेमहि स्वाद्येय स्वाद्येवहि स्वाद्येमहि / स्वादेथाः स्वादेयाथाम् स्वादेध्वम् / स्वाद्येथाः स्वाद्येयाथाम् स्वाद्यध्वम् स्वादेत स्वादेयाताम् स्वादेरन् / स्वाद्येत स्वाद्येयाताम् स्वाद्येरन् बा. स्वादै स्वादावहै स्वादामहै / स्वाद्यै स्वाद्यावहै स्वाद्यामहै स्वादस्व स्वादेथाम् स्वादध्वम् / स्वाद्यस्व स्वाद्येथाम् स्वाद्यध्वम् स्वादताम् स्वादेताम् स्वादन्ताम् ! स्वाद्यताम् स्वाद्येताम् स्वाद्यन्ताम् 1501