________________ कर्तरि कर्मणि धातु. 76 व. डये डयसे डयते डयावहे डयेथे डयेते डयामहे ! डीये डयध्वे डयन्ते डीयते डीयावहे डीयेथे डीयेते डीयामहे डीयध्वे डीयन्ते ह्य. अडये अडयावहि अडयामहि अडयथाः अडयेथाम् अडयध्वम् / अडयत . अडयेताम् अडयन्त अडीये अडीयावहि अडीयामहि अडीयथाः अडीयेथाम् अडीयध्वम् अडीयत अडीयेताम् अडीयन्त वि. डयेय डयेथाः डयेत डयेवहि डयेमहि डयेयाथाम डयध्वम डयेयाताम डयेरन डीयेय डीयेवहि डीयेमहि डीयेथाः डीयेयाथाम् डीयेध्वम् डीयेत डीयेयाताम् डीयेरन् आ. डयै डयस्व डयताम् डयावहै डयेथाम् डयेताम् डयामहै डयध्वम् डयन्ताम् वह है है 111 110 111 111 Indji II ait, 111 111 112 111 fit it ti til है डीयावहै डीयामहै डीयस्व डीयेथाम् डीयध्वम् डीयताम् डीयेताम् डीयन्ताम् - . -.. -.. -.. -..-.. -.. -.. - . -..-.. -.. - . - . -... धातु. 80 व. भाषे भाषसे भाषते भाषावहे भाषेथे भाषेते भाषामहे: भाषध्वे भाषन्ते भाष्यावहे भाष्यामहे भाष्यसे भाष्येथे भाष्यध्वे ! भाष्यते भाष्येते भाष्यन्ते ह्य. अभाषे अभाषावहि अभाषामहि / अभाष्ये अभाष्यावहि अभाष्यामहि ___ अभाषथाः अभाषेथाम् अभाषध्वम् / अभाष्यथाः अभाष्येथाम् अभाष्यध्वम् अभाषत अभाषेताम् अभाषन्त अभाष्यत अभाष्येताम् अभाष्यन्त वि. भाषेय भाषेवहि भाषेमहि भाषेथाः भाषेयाथाम् भाषेध्वम् भाषेत भाषेयाताम् भाषेरन् भाष्येय भाष्येवहि भाष्येमहि भाष्येथाः भाष्येयाथाम् भाष्येध्वम् भाष्येत भाष्येयाताम् भाष्येरन् आ. भाषै भाषस्व भाषताम् भाषावहै भाषेथाम् भाषेताम् भाषामहै भाष्यावहै भाष्यामहै भाषध्वम् भाष्यस्व भाष्येथाम् भाष्यध्वम् भाषन्ताम् / भाष्यताम् भाष्येताम् भाष्यन्ताम्