________________ कर्मणि व. पच्ये पच्यसे पच्यते पच्यावहे पच्येथे पच्येते पच्यामहे पच्यध्वे पच्यन्ते ह्य. अपच्ये अपच्यावहि अपच्यामहि अपच्यथाः अपच्येथाम् अपच्यध्वम् अपच्यत अपच्येताम् अपच्यन्त वि. पच्येय पच्येवहि पच्येमहि पच्येथाः पच्येयाथाम पच्यध्वम पच्येत पच्येयाताम् पच्येरन आ. पच्यै पच्यावहै पच्यामहै पच्यस्व पच्येथाम् पच्यध्वम् पच्यताम् पच्येताम् पच्यन्ताम् -.. व. हिये हियसे हियते ह्रियावहे हियेथे हियेते ह्रियामहे हियध्वे हियन्ते डा. अहिये अहियावहि अहियामहि अहियथाः अहियेथाम् अहियध्वम् अहियत अहियेताम् अह्रियन्त ह्रियेवहि ह्रियेमहि / हियेथाः हियेयाथाम् हियेध्वम् ह्रियेत हियेयाताम् ह्रियेरन् मा. हियै हियावहै हियामहै ह्रियस्व हियेथाम् ह्रियध्वम् हियताम् हियेताम् ह्रियन्ताम् 1461