________________ कर्तरि कर्मणि रम्यावहे धातु. 81 / रमे रमसे रमते रमावहे रमेथे रमेते रमामहे / रमध्ये रमन्ते रम्यामहे रम्यध्वे रम्यन्ते - रम्येते र अरमे अरमथाः अरमत अरमावहि अरमेथाम् अरमेताम् अरमामहि अरमध्वम् अरमन्त अरम्ये अरम्यावहि अरम्यामहि अरम्यथाः अरम्येथाम् अरम्यध्वम् अरम्यत अरम्येताम् अरम्यन्त वि. रमेय - रमेथाः - रमेत रमेवहि रमेमहि रमेयाथाम् रमेध्वम् रमेयाताम् रमेरन् रम्येय रम्येवहि रम्येमहि रम्येथाः रम्येयाथाम रम्येध्वम रम्येत रम्येयाताम् रम्येरन् आ. रमै रमस्व रमताम् रमावहै रमेथाम् रमेताम् रमामहै रमध्वम् रमन्ताम् रम्यै रम्यावहै रम्यस्व रम्येथाम् रम्यताम् रम्येताम् रम्यामहै रम्यध्वम् रम्यन्ताम् . - . -.. - . - . -.. धतु. 82 व. लभे लभसे लभते लभावहे लभेथे लभेते लभामहे लभध्वे लभन्ते लभ्ये लभ्यसे लभ्यते लभ्यावहे लभ्येथे लभ्येते लभ्यामहे लभ्यध्वे लभ्यन्ते ह्य. अलभे अलभावहि अलभामहि ! अलभ्ये अलभ्यावहि अलभ्यामहि अलभथाः अलभेथाम् अलभध्वम् / अलभ्यथाः अलभ्येथाम् अलभ्यध्वम् अलभत अलभेताम् अलभन्त | अलभ्यत अलभ्येताम् अलभ्यन्त वि. लभेय लभेथाः लभेत लभेवहि लभमहि लभेयाथाम लभेध्वम लभेयाताम् लभेरन् लभ्येय लभ्येवहि लभ्येमहि लभ्येथाः लभ्येयाथाम् लभ्येध्वम् लभ्येत लभ्येयाताम् लभ्येरन् आ. लभ लभस्व लभताम् लभावहै लभेथाम् लभेताम् लभामहै लभध्वम् लभन्ताम् ! लभ्यावहै लभ्यामहै लभ्यस्व लभ्येथाम् लभ्यध्वम् लभ्यताम् लभ्येताम् लभ्यन्ताम् [48]