________________ कर्तरि कर्मणि धातु. 66 ! मद्ये व. माद्यामि माद्यावः माद्यसि माद्यथ: माद्यति माद्यतः माद्यामः माद्यथ माद्यन्ति मद्यसे मद्यावहे मद्येथे मद्येते मद्यामहे मद्यध्वे मद्यन्ते मद्यते ह्य. अमाद्यम् अमाद्यः अमाद्यत् अमाद्याव अमाद्याम अमाद्यतम् अमाद्यत अमाद्यताम् अमाद्यन् अमद्ये अमद्यावहि अमद्यामहि अमद्यथाः अमद्येथाम् अमद्यध्वम् अमद्यत अमद्येताम् अमद्यन्त वि. माद्येयम् माद्येव माद्यम माघः माद्यतम माद्येत मायेत् माद्येताम् माद्येयुः मद्येय मद्येवहि मद्येमहि मद्येथाः मद्येयाथाम् मद्यध्वम् मद्येत मद्येयाताम् मधेरन् आ. माद्यानि माद्य माद्यतु माद्याव / माद्याम माद्यतम् माद्यत माद्यताम् . माद्यन्तु मद्यै मद्यस्व मद्यताम् मद्यावहै मद्येथाम् मद्येताम् मद्यामहै मद्यध्वम् मद्यन्ताम् .. - . -.. -.. - - . - . - . - . - . - . -. . - - - धातु. 70 व. श्राम्यामि श्राम्यावः श्राम्यामः / श्रम्ये श्राम्यसि श्राम्यथः श्राम्यथ / श्रम्यसे श्राम्यति श्राम्यतः श्राम्यन्ति श्रम्यते to III VII VIII III III III श्रम्यावहे श्रम्येथे श्रम्येते श्रम्यामहे श्रम्यध्वे श्रम्यन्ते ह्य. अश्राम्यम् अश्राम्याव अश्राम्याम ! अश्रम्ये अश्रम्यावहि अश्रम्यामहि अश्राम्यः अश्राम्यतम् अश्राम्यत ! अश्रम्यथाः अश्रम्येथाम् अश्रम्यध्वम् अश्राम्यत् अश्राम्यताम् अश्राम्यन् अनम्यत अश्रम्येताम् अश्रम्यन्त वि. श्राम्येयम् श्राम्येव श्राम्येम श्राम्येः श्राम्येतम् श्राम्येत श्राम्येत् श्राम्येताम् श्राम्येयुः श्रम्येय श्रम्येवहि श्रम्येमहि श्रम्येथाः श्रम्येयाथाम् श्रम्येध्वम् श्रम्येत श्रम्येयाताम् श्रम्येरन् आ. श्राम्याणि श्राम्याव श्राम्याम श्राम्य श्राम्यतम् श्राम्यत श्राम्यतु श्राम्यताम् श्राम्यन्तु श्रम्यै श्रम्यावहै श्रम्यामहै श्रम्यस्व श्रम्येथाम् श्रम्यध्वम् | श्रम्यताम् श्रम्येताम् श्रम्यन्ताम्