________________ कर्मणि कर्तरि धातु. 67 / व. यच्छामि यच्छावः यच्छामः यच्छसि यच्छथः यच्छथ यच्छति यच्छतः यच्छन्ति दीये दीयसे दीयते दीयावहे दीयेथे दीयेते दीयामहे दीयध्वे दीयन्ते ह्य. अयच्छम् अयच्छाव अयच्छाम अयच्छ: अयच्छतम् अयच्छत अयच्छत् अयच्छताम् अयच्छन् अदीये अदीयावहि अदीयामहि अदीयथाः अदीयेथाम् अदीयध्वम् अदीयत अदीयेताम् अदीयन्त वि. यच्छेयम् यच्छेव यच्छेम यच्छेः यच्छेतम् यच्छेत यच्छेत् यच्छेताम् यच्छेयुः / दीयेय दीयेथाः दीयेत दीयेवहि दीयेमहि दीयेयाथाम् दीयेध्वम् दीयेयाताम् दीयेरन् आ. यच्छानि यच्छ यच्छतु यच्छाव यच्छाम यच्छतम् यच्छत यच्छताम् यच्छन्तु f in III II III FREEEEEEEEEEEEEEEEEE II III दीयै दीयावहै दीयामहै दीयस्व दीयेथाम् दीयध्वम् दीयताम् दीयेताम् दीयन्ताम् - -.. धातु. 68 व. पिबामि पिबावः पिबसि पिबथः पिबति पिबतः पिबामः पिबथ पिबन्ति | पीये पीयसे पीयते पीयावहे पीयेथे पीयेते पीयामहे पीयध्वे पीयन्ते य. अपिबम् अपिबः अपिबत् अपिबाव अपिबाम अपिबतम् अपिबत अपिबताम् अपिबन् अपीये अपीयावहि अपीयामहि / अपीयथाः अपीयेथाम अपीयध्वम अपीयत अपीयेताम् अपीयन्त वि. पिबेयम् पिबेः पिबेत् पिबेव पिबेम पिबेतम् पिबेत पिबेताम् पिबेयुः पीयेय पीयेवहि पीयेमहि ! पीयेथाः पीयेयाथाम् पीयेध्वम् पीयेत पीयेयाताम् पीयेरन् आ. पिबानि पिब पिबाव पिबतम् पिबताम् पिबाम पिबत पिबन्तु / पीयै पीयावहै / पीयस्व पीयेथाम पीयताम् पीयेताम् पीयामहै पीयध्वम पीयन्ताम् पिबतु 401