________________ कर्मणि कर्तरि धातु. 65 व. पश्यामि पश्यावः पश्यथः पश्यति पश्यतः पश्यामः पश्यथ पश्यन्ति ! दृश्ये द्दश्यसे द्दश्यते द्दश्यावहे द्दश्येथे द्दश्यते द्दश्यामहे दृश्यध्वे दृश्यन्ते ह्य. अपश्यम् अपश्याव अपश्याम अपश्यः अपश्यतम् अपश्यत अपश्यत् अपश्यताम् अपश्यन् अद्दश्ये अद्दश्यावहि अद्दश्यामहि अद्दश्यथाः अद्दश्येथाम् अद्दश्यध्वम् अद्दश्यत अद्दश्येताम् अद्दश्यन्त वि. पश्येयम् पश्येव पश्येम पश्येः पश्येतम् पश्येत पश्येत् पश्येताम् पश्येयुः दृश्येय द्दश्येवहि द्दश्येमहि द्दश्येथाः दृश्येयाथाम् दृश्येध्वम् द्दश्येत द्दश्येयाताम् द्दश्येरन् आ. पश्यानि पश्य पश्यतु पश्याव पश्याम पश्यतम् पश्यत पश्यताम् पश्यन्तु द्दश्यै द्दश्यावहै द्दश्यामहै द्दश्यस्व द्दश्येथाम् द्दश्यध्वम् द्दश्यताम् द्दश्येताम् दृश्यन्ताम् धातु.६६ व. तिष्ठामि तिष्ठावः तिष्ठामः तिष्ठसि तिष्ठथः तिष्ठथ तिष्ठति तिष्ठतः तिष्ठन्ति स्थीये स्थीयावहे स्थीयामहे स्थीयसे स्थीयेथे स्थीयध्वे स्थीयते स्थीयेते स्थीयन्ते ह्य. अतिष्ठम् अतिष्ठाव अतिष्ठाम अतिष्ठ: अतिष्ठतम् अतिष्ठत अतिष्ठत् अतिष्ठताम् अतिष्ठन् अस्थीये अस्थीयावहि अस्थीयामहि अस्थीयथाः अस्थीयेथाम् अस्थीयध्वम् अस्थीयत अस्थीयेताम् अस्थीयन्त वि. तिष्ठेयम् तिष्ठेव तिष्ठेम तिष्ठे: तिष्ठेतम् तिष्ठेत तिष्ठेत् तिष्ठेताम् तिष्ठेयुः 111 स्थीयेय स्थीयेवहि स्थीयेमहि स्थीयेथाः स्थीयेयाथाम् स्थीयेध्वम् स्थीयेत स्थीयेयाताम् स्थीयेरन् / आ. तिष्ठानि तिष्ठाव तिष्ठाम / स्थीयै स्थीयावहै स्थीयामहै तिष्ठ तिष्ठतम तिष्ठत स्थीयस्व स्थीयेथाम स्थीयध्वम तिष्ठतु तिष्ठताम् तिष्ठन्तु स्थीयताम् स्थीयेताम् स्थीयन्ताम्