________________ कर्तरि धातु. 63 व. स्पृहयामि स्पृहयावः स्पृहयामः / स्पृह्ये स्पृह्यावहे स्पृह्यामहे स्पृहयसि स्पृहयथः स्पृहयथ / स्पृह्यसे स्पृह्येथे स्पृह्यध्वे स्पृहयति स्पृहयतः स्पृहयन्ति | स्पृह्यते स्पृह्येते स्पृह्यन्ते ह्य. अस्पृहयम् अस्पृहयाव अस्पृहयाम अस्पृह्ये अस्पृह्यावहि अस्पृह्यामहि अस्पृहयः अस्पृहयतम् अस्पृहयत ! अस्पृह्यथाः अस्पृह्येथाम् अस्पृह्यध्वम् अस्पृहयत् अस्पृहयताम् अस्पृहयन् / अस्पृह्यत अस्पृह्येताम् अस्पृह्यन्त वि. स्पृहयेयम् स्पृहयेव स्पृहयेम स्पृह्येय स्पृह्येवहि स्पृह्येमहि - स्पृहयेः स्पृहयेतम् स्पृहयेत / स्पृह्येथाः स्पृह्येयाथाम् स्पृह्यध्वम् स्पृहयेत् स्पृहयेताम् स्पृहयेयुः / स्पृह्येत स्पृह्येयाताम् स्पृह्येरन् आ. स्पृहयाणि स्पृहयाव स्पृहयाम स्पृझै स्पृह्यावहै स्पृह्यामहै स्पृहय स्पृहयतम् स्पृहयत / स्पृह्यस्व स्पृह्येथाम् स्पृह्यध्वम् स्पृहयतु स्पृहयताम् स्पृहयन्तु / स्पृह्यताम् स्पृह्येताम् स्पृह्यन्ताम् WE HIT WE DIE MI III धातु. 64 व. गच्छामि गच्छावः गच्छामः गच्छसि गच्छथः गच्छथ गच्छति गच्छतः गच्छन्ति गम्ये | गम्यसे / गम्यते गम्यावहे गम्येथे गम्येते गम्यामहे गम्यध्वे गम्यन्ते ह्य. अगच्छम् अगच्छाव अगच्छाम / अगम्ये अगम्यावहि अगम्यामहि अगच्छ: अगच्छतम् अगच्छत / अगम्यथाः अगम्येथाम् अगम्यध्वम् अगच्छत् अगच्छताम् अगच्छन् अगम्यत अगम्येताम् अगम्यन्त वि. गच्छेयम् गच्छेः गच्छेत् गच्छेव गच्छेम गच्छेतम् गच्छेत गच्छेताम् गच्छेयुः गम्येय गम्येवहि गम्येमहि गम्येथाः गम्येयाथाम् गम्येध्वम् गम्येत गम्येयाताम् गम्येरन् आ. गच्छानि गच्छाव गच्छाम गच्छ गच्छतम् गच्छत गच्छतु गच्छताम् गच्छन्तु गम्यै गम्यावहै गम्यामहै गम्यस्व गम्येथाम् गम्यध्वम् गम्यताम् गम्येताम् गम्यन्ताम् 13811