________________ कर्मणि कर्तरि धातु. 71 . शाम्यामि शाम्यावः . शाम्यामः ! शम्ये शाम्यसि शाम्यथः शाम्यथ | शम्यसे शाम्यति शाम्यतः शाम्यन्ति शम्यते शम्यावहे शम्यामहे शम्यध्वे शम्यन्ते शम्येते . अशाम्यम् अशाम्याव अशाम्याम अशाम्यः अशाम्यतम् अशाम्यत अशाम्यत् अशाम्यताम् अशाम्यन् अशम्ये अशम्यावहि अशम्यामहि अशम्यथाः अशम्येथाम् अशम्यध्वम् अशम्यत अशम्येताम् अशम्यन्त वि. शाम्येयम् शाम्येव शाम्येम शाम्येः शाम्येतम् / शाम्येत शाम्येत् शाम्येताम् शाम्येयुः शम्येय शम्येवहि शम्येमहि शम्येथाः शम्येयाथाम् शम्येध्वम् / शम्येत शम्येयाताम् शम्येरन् आ. शाम्यानि शाम्याव शाम्याम शम्यै शम्यावहै __शाम्य शाम्यतम् / शाम्यत i शम्यस्व शम्येथाम् शाम्यतु शाम्यताम् शाम्यन्तु / शम्यताम् शम्येताम् शम्यामहै शम्यध्वम् शम्यन्ताम् इष्यामहे धातु. 72 व. इच्छामि इच्छावः इच्छसि इच्छथः इच्छति इच्छतः इच्छामः इष्ये इच्छथ / इष्यसे इच्छन्ति / इष्यते इष्यावहे इष्येथे इष्येते इष्यध्वे इष्यन्ते ह्य. ऐच्छम् ऐच्छ: ऐच्छत् ऐच्छाव ऐच्छाम / ऐष्ये ऐष्यावहि ऐष्यामहि ऐच्छतम् ऐच्छत ऐष्यथाः ऐष्येथाम् ऐष्यध्वम् ऐच्छताम् ऐच्छन् ऐष्यत ऐष्येताम् ऐष्यन्त वि. इच्छेयम् इच्छेव इच्छेम इच्छे: इच्छेतम् इच्छेत इच्छेत् इच्छेताम् इच्छेयुः इष्येय इष्येवहि इष्येमहि इष्येथाः इष्येयाथाम् इष्येध्वम् इष्येत इष्येयाताम् इष्येरन् आ. इच्छानि इच्छ इच्छतु इच्छाव इच्छतम् इच्छताम् इच्छाम इच्छत इच्छन्तु / इष्यै / इष्यस्व इष्यताम् इष्यावहै इष्येथाम् / इष्येताम् इष्यामहै इष्यध्वम्