________________ कर्तरि कर्मणि धातु. 53 व. घोषयामि घोषयावः घोषयामः / घोष्ये घोष्यावहे घोषयसि घोषयथः घोषयथ घोष्यसे घोष्येथे घोषयति घोषयतः घोषयन्ति / घोष्यते घोष्येते घोष्यामहे घोष्यध्वे घोष्यन्ते ह्य. अघोषयम् अघोषयाव अघोषयाम / अघोष्ये अघोष्यावहि अघोष्यामहि अघोषयः अघोषयतम् अघोषयत ! अघोष्यथाः अघोष्येथाम् अघोष्यध्वम् अघोषयत् अघोषयताम् अघोषयन् / अघोष्यत अघोष्येताम् अघोष्यन्त WI III W वि. घोषयेयम् घोषयेव घोषयेम . घोषयेः घोषयेतम् घोषयेत घोषयेत् घोषयेताम् घोषयेयुः घोष्येय घोष्येवहि घोष्येमहि घोष्येथाः घोष्येयाथाम् घोष्येध्वम् घोष्येत घोष्येयाताम् घोष्येरन् आ. घोषयानि घोषयाव घोषयाम घोष्यावहै घोष्यामहै . घोषय घोषयतम् घोषयत घोष्यस्व घोष्येथाम् घोष्यध्वम् घोषयतु घोषयताम् घोषयन्तु ! घोष्यताम् घोष्येताम् घोष्यन्ताम् धातु. 54 व. तोलयामि तोलयावः तोलयाम: / तोल्ये तोल्यावहे तोल्यामहे तोलयसि तोलयथः तोलयथ / तोल्यसे तोल्येथे तोल्यध्वे तोलयति तोलयतः तोलयन्ति / तोल्यते तोल्येते तोल्यन्ते ह्य. अतोलयम् अतोलयाव अतोलयाम ! अतोल्ये अतोल्यावहि अतोल्यामहि अतोलयः अतोलयतम अतोलयत / अतोल्यथाः अतोल्येथाम अतोल्यध्वम् अतोलयत् अतोलयताम् अतोलयन् / अतोल्यत अतोल्येताम् अतोल्यन्त वि. तोलयेयम् तोलयेव तोलयेम | तोल्येय तोल्येवहि तोल्येमहि तोलयेः तोलयेतम् तोलयेत ! तोल्येथाः तोल्येयाथाम् तोल्यध्वम् तोलयेत् तोलयेताम् तोलयेयुः / तोल्येत तोल्येयाताम् तोल्येरन् / UIT VI UT DE आ. तोलयानि तोलयाव तोलयाम | तोल्यै तोल्यावहै तोल्यामहै तोलय तोलयतम् तोलयत तोल्यस्व तोल्येथाम् तोल्यध्वम् तोलयतु तोलयताम् तोलयन्तु / तोल्यताम् तोल्येताम् तोल्यन्ताम् [33]