________________ कर्तरि कर्मणि धातु. 55 व. भूषयामि भूषयसि भूषयति भूषयावः भूषयथः भूषयतः भूषयामः भूषयथ भूषयन्ति भूष्यसे भूष्यते भूष्यावहे भूष्येथे भूष्येते भूष्यामहे भूष्यध्वे भूष्यन्ते ह्य. अभूषयम् __ अभूषयः अभूषयत् अभूषयाव अभूषयाम अभूषयतम् अभूषयत अभूषयताम् अभूषयन् अभूष्ये अभूष्यावहि अभूष्यामहि अभूष्यथाः अभूष्येथाम् अभूष्यध्वम् अभूष्यत अभूष्येताम् अभूष्यन्त भूष्येय वि. भूषयेयम् भूषयेः भूषयेत् भूषयेव भूषयेतम् भूषयेताम् भूषयेम भूषयेत भूषयेयुः भूष्येवहि भूष्येमहि भूष्येयाथाम् भूष्यध्वम् भूष्येयाताम् भूष्येरन् भूष्येत आ. भूषयानि भूषय भूषयतु भूषयाव भूषयाम भूषयतम् भूषयत भूषयताम् भूषयन्तु भूष्य भूष्यावहै | भूष्यस्व भूष्येथाम् भूष्यताम् भूष्येताम् भूष्यामहै भूष्यध्वम् भूष्यन्ताम् -.. - . - . - . - . - .. -.. - . - -.. -.. -.. -.. -.. -.. धातु. 56 च. ताडयामि. ताडयावः ताडयामः / ताड्ये ताड्यावहे ताड्यामहे ताडयसि ताडयथः / ताडयथ ताड्यसे ताड्येथे ताड्यध्वे ताडयति ताडयतः ताडयन्ति / ताड्यते ताड्येते ताड्यन्ते . अताडयम् अताडयाव अताडयाम ! अताड्ये अताड्यावहि अताड्यामहि अताडयः अताडयतम् अताडयत / अताड्यथाः अताड्येथाम् अताड्यध्वम अताडयत् अताडयताम् अताडयन् / अताड्यत अताड्येताम् अताड्यन्त म. ताडयेयम् ताडयेव ताडयेम ताडये: ताडयतम् ताडयेत ताडयेत् ताडयेताम् ताडयेयुः ताड्येय ताड्येवहि ताड्येमहि ताड्येथाः ताड्येयाथाम् ताड्यध्वम् ताड्येत ताड्येयाताम् ताड्येरन् ताडयानि ताडयाव ताडयाम ताड्यै ताड्यावहै ताड्यामहै ताडय ताडयतम् ताडयत में ताड्यस्व ताड्येथाम् ताड्यध्वम् ताडयतु ताडयताम् ताडयन्तु ! ताड्यताम् ताड्येताम् ताड्यन्ताम्