________________ कर्तरि कर्मणि धातु. 51 व. सान्त्वयामि सान्त्वयावः सान्त्वयाम: ! सान्त्व्ये सान्त्व्यावहे सान्त्व्यामहे सान्त्वयसि सान्त्वयथः / सान्वयथ / सान्त्व्यसे सान्त्व्येथे सान्त्व्यध्वे सान्त्वयति सान्त्वयतः सान्त्वयन्ति सान्त्व्यते सान्त्व्येते सान्त्व्यन्ते ह्य. असान्त्वयम् असान्त्वयाव असान्त्वयाम असान्त्व्ये असान्त्व्यावहि असान्त्व्यामहि असान्त्वयः असान्त्वयतम् असान्त्वयत असान्त्व्यथाः असान्त्व्येथाम् असान्त्व्यध्वम् असान्त्वयत् असान्त्वयताम् असान्त्वयन् असान्त्व्यत असान्त्व्येताम् असान्त्व्यन्त वि. सान्त्वयेयम् सान्त्वयेव सान्त्वयेम ! सान्त्व्येय सान्त्व्येवहि सान्त्व्येमहि सान्त्वयः सान्त्वयेतम् सान्त्वयेत / सान्त्व्येथाः सान्त्व्येयाथाम् सान्त्व्येध्वम् सान्त्वयेत् सान्त्वयेताम् सान्त्वयेयुः / सान्त्व्येत सान्त्व्येयाताम् सान्त्व्येरन आ. सान्त्वयानि सान्त्वयाव सान्त्वयाम सान्त्व्यै सान्त्व्यावहै सान्त्व्यामहै सान्त्वय सान्त्वयतम् सान्त्वयत सान्त्व्यस्व सान्त्व्येथाम् सान्त्व्यध्वम् सान्त्वयतु सान्त्वयताम् सान्त्वयन्तु / सान्त्व्यताम् सान्त्व्येताम् सान्त्व्यन्ताम् धातु. 52 इ. चोरयामि चोरयसि चोरयति चोरयावः चोरयथः चोरयतः चोरयामः चोर्ये चोरयथ / / चोर्यसे चोरयन्ति / चोर्यते चोर्यावहे चोर्येथे चोर्येते चोर्यामहे चोर्यध्वे चोर्यन्ते वा. अचोरयम् अचोरयाव अचोरयाम ! अचोर्ये अचोर्यावहि अचोर्यामहि अचोरयः अचोरयतम अचोरयत / अचोर्यथाः अचोर्येथाम अचोर्यध्वम अचोरयत् अचोरयताम् अचोरयन् / अचोर्यत अचोर्येताम् अचोर्यन्त 111 112 111 114 वि. चोरयेयम् चोरयेः चोरयेत् चोरयेव चोरयेम / चोर्येय चोरयेतम् चोरयेत / चोर्येथाः चोरयेताम् चोरयेयुः चोर्येत चोर्येवहि चोर्येमहि चोर्येयाथाम् चोर्येध्वम् चोर्येयाताम् चोर्येरन् बा. चोरयानि चोरयाव चोरयाम चोय चोर्यावहै चोर्यामहै चोरय चोरयतम् चोरयत चोर्यस्व चोर्येथाम् चोर्यध्वम् चोरयतु चोरयताम् चोरयन्तु / चोर्यताम् चोर्येताम् चोर्यन्ताम् [3211