________________ कर्तरि कर्मणि धातु. 45 व. स्फुरामि स्फुरावः स्फुरामः / स्फुर्ये स्फुर्यावहे स्फुर्यामहे स्फरसि स्फूरथः स्फूरथ स्फुर्यसे स्फुर्येथे स्फुर्यध्वे स्फुरति स्फुरतः स्फुरन्ति स्फुर्यते स्फुर्येते स्फुर्यन्ते ह्य. अस्फुरम् अस्फुराव अस्फुराम अस्फुरः अस्फुरतम् अस्फुरत अस्फुरत् अस्फुरताम् अस्फुरन् अस्फुर्ये अस्फुर्यावहि अस्फुर्यामहि अस्फुर्यथाः अस्फुर्येथाम् अस्फुर्यध्वम् अस्फुर्यत अस्फुर्येताम् अस्फुर्यन्त वि. स्फुरेयम् स्फुरेः स्फुरेत् स्फुरेव स्फुरेम स्फुरेतम् स्फुरेत / स्फुरेताम् स्फुरेयुः स्फुर्येय स्फुर्येवहि स्फुर्यमहि स्फुर्येथाः स्फुर्येयाथाम् स्फुर्यध्वम् स्फुर्येत स्फुर्येयाताम् स्फुर्येरन् आ. स्फुराणि स्फुराव स्फुराम स्फुर्यै स्फुर्यावहै स्फुर्यामहै स्फुरतम् स्फुरत / स्फुर्यस्व स्फुर्येथाम् स्फुर्यध्वम् स्फुरतु स्फुरताम् स्फुरन्तुस्फुर्यताम् स्फुर्यताम् स्फुर्यन्ताम् -.. -.. -.. -.. III III II III 111 111 112 114 धातु. 46 व. चिन्तयामि चिन्तयावः चिन्तयामः / चिन्त्ये चिन्त्यावहे चिन्त्यामहे चिन्तयसि चिन्तयथः चिन्तयथ / चिन्त्यसे चिन्त्येथे चिन्त्यध्वे चिन्तयति चिन्तयतः चिन्तयन्ति ! चिन्त्यते चिन्त्येते चिन्त्यन्ते ह्य. अचिन्तयम् अचिन्तयाव अचिन्तयाम अचिन्त्ये अचिन्त्यावहि अचिन्त्यामहि अचिन्तयः अचिन्तयतम् अचिन्तयत अचिन्त्यथाः अचिन्त्येथाम् अचिन्त्यध्वम् अचिन्तयत् अचिन्तयताम् अचिन्तयन् अचिन्त्यत अचिन्त्येताम् अचिन्त्यन्त वि. चिन्तयेयम् चिन्तयेव चिन्तयेम / चिन्त्येय चिन्त्येवहि चिन्त्येमहि चिन्तयेः चिन्तयेतम् चिन्तयेत चिन्त्येथाः चिन्त्येयाथाम् चिन्त्येध्वम् चिन्तयेत् चिन्तयेताम् चिन्तयेयुः / चिन्त्येत चिन्त्येयाताम् चिन्त्येरन् / आ. चिन्तयानि चिन्तयाव चिन्तयाम चिन्त्यै चिन्त्यावहै चिन्त्यामहै चिन्तय चिन्तयतम चिन्तयत चिन्त्यस्व चिन्त्येथाम चिन्त्यध्वम चिन्तयतु चिन्तयताम् चिन्तयन्तु / चिन्त्यताम् चिन्त्येताम् चिन्त्यन्ताम् [29]