________________ कर्मणि .. कर्तरि धातु. 43 .. व. स्पृशामि स्पृशावः स्पृशामः स्पृशसि स्पृशथः स्पृशथ स्पृशति स्पृशतः स्पृशन्ति स्पृश्ये स्पृश्यावहे स्पृश्यामहे स्पृश्यसे स्पृश्येथे स्पृश्यध्वे स्पृश्यते स्पृश्येते. स्पृश्यन्ते ह्य. अस्पृशम् अस्पृशाव अस्पृशाम अस्पृशः अस्पृशतम् अस्पृशत अस्पृशत् अस्पृशताम् अस्पृशन् वि. स्पृशेयम् स्पृशेव स्पृशेम स्पृशेः स्पृशेतम् स्पृशेत स्पृशेत् स्पृशेताम् स्पृशेयुः अस्पृश्ये अस्पृश्यावहि अस्पृश्यामहि अस्पृश्यथाः अस्पृश्येथाम् अस्पृश्यध्वम् अस्पृश्यत अस्पृश्येताम् अस्पृश्यन्त स्पृश्येय स्पृश्येवहि स्पृश्येमहि स्पृश्येथाः स्पृश्येयाथाम् स्पृश्येध्वम् स्पृश्येत स्पृश्येयाताम् स्पृश्येरन् स्पृश्यै स्पृश्यावहै स्पृश्यामहै स्पृश्यस्व स्पृश्येथाम् स्पृश्यध्वम् स्पृश्यताम् स्पृश्येताम् स्पृश्यन्ताम् आ. स्पृशानि स्पृशाव स्पृशाम स्पृश स्पृशतम् स्पृशत स्पृशतु स्पृशताम् स्पृशन्तु धातु. 44 व. स्फुटामि स्फुटावः स्फटामः स्फुटसि स्फुटथः स्फुटथ / स्फुटति स्फुटतः स्फुटन्ति स्फुट्ये स्फुट्यावहे स्फुट्यामहे स्फुट्यसे स्फुट्येथे स्फुट्यध्वे स्फुट्यते स्फुट्येते स्फुट्यन्ते ह्य. अस्फुटम् अस्फुटाव अस्फुटाम अस्फुट: अस्फुटतम् अस्फुटत अस्फुटत् अस्फुटताम् अस्फुटन् अस्फुट्ये अस्फट्यावहिअस्फट्यामहि अस्फुट्यथाः अस्फुट्येथाम् अस्फुट्यध्वम् अस्फुट्यत अस्फुट्येताम् अस्फुट्यन्त वि. स्फुटेयम् स्फुटेव स्फुटेम स्फुटेः स्फुटेतम् स्फुटेत स्फुटेत् स्फुटेताम् स्फुटेयुः स्फुट्येय स्फुट्येवहि स्फुट्येमहि स्फुट्येथाः स्फुट्येयाथाम्स्फुट्यध्वम् स्फुट्येत स्फुट्येयाताम् स्फुटयेरन् आ. स्फुटानि स्फुटाव स्फुटाम स्फुट्यै स्फुट्यावहै स्फुट्यामहै स्फुट स्फुटतम् स्फुटत स्फुट्यस्व स्फुट्येथाम् स्फुट्यध्वम् स्फुटतु स्फुटताम् स्फुटन्तु स्फुट्यताम् स्फुट्येताम् स्फुट्यन्ताम् [28]