________________ त कर्मणि धातु. 47 दण्डयामः / दण्ड्ये दण्ड्यावहे दण्ड्यामहे दण्डयसि दण्डयथः दण्डयथ / दण्ड्यसे दण्ड्येथे दण्ड्यध्वे दण्डयति दण्डयतः दण्डयन्ति / दण्ड्यते दण्ड्येते दण्ड्यन्ते दण्डयावः ह्य. अदण्डयम् अदण्डयाव अदण्डयाम अदण्ड्ये अदण्ड्यावहि अदण्ड्यामहि अदण्डयः अदण्डयतम् अदण्डयत अदण्ड्यथाः अदण्ड्येथाम् अदण्ड्यध्वम् अदण्डयत् अदण्डयताम् अदण्डयन् / अदण्ड्यत अदण्ड्येताम् अदण्ड्यन्त # In III II वि. दण्डयेयम् दण्डयेव दण्डयेम | दण्ड्येय दण्ड्येवहि दण्ड्येमहि दण्डयेः दण्डयेतम् दण्डयेत / दण्ड्येथाः दण्ड्येयाथाम् दण्ड्यध्वम् दण्डयेत् दण्डयेताम् दण्डयेयुः दण्ड्येत दण्ड्येयाताम् दण्ड्येरन् आ. दण्डयानि दण्डयाव दण्डयाम दण्डय दण्डयतम् दण्डयत दण्डयतु दण्डयताम् दण्डयन्तु दण्ड्यै . दण्ड्यावहै दण्ड्यामहै दण्ड्यस्व दण्ड्येथाम् दण्ड्यध्वम् दण्ड्यताम् दण्ड्येताम् दण्ड्यन्ताम् धातु. 48 व. पीडयामि पीडयावः पीडयामः पीड्ये पीड्यावहे पीड्यामहे पीडयसि पीडयथः पीडयथ / पीड्यसे पीडयेथे पीड्यध्वे पीडयति पीडयतः पीडयन्ति ! पीड्यते पीड्येते पीड्यन्ते घ. अपीडयम् अपीडयाव अपीडयाम / अपीड्ये अपीड्यावहि अपीड्यामहि अपीडयः अपीडयतम अपीडयत / अपीड्यथाः अपीड्येथाम अपीड्यध्वम अपीडयत् अपीडयताम् अपीडयन् / अपीड्यत अपीड्येताम् अपीड्यन्त II वि. पीडयेयम् पीडयेव पीडयेम पीडयेः पीडयेतम् पीडयेत पीडयेत् पीडयेताम् पीडयेयुः पीड्येय पीड्येवहि पीड्येमहि ! पीड्येथाः पीड्येयाथाम पीड्येध्वम पीड्येत पीड्येयाताम् पीड्येरन् आ. पीडयानि पीडयाव पीडयाम पीडय पीडयतम पीडयत पीडयतु पीडयताम् पीडयन्तु पीड्यै पीड्यावहै पीड्यामहै पीड्यस्व पीड्येथाम पीड्यध्वम पीड्यताम् पीड्येताम् पीड्यन्ताम् 1301