________________ कर्तरि कर्मणि धातु. 25 व. धावामि धावसि धावति धावावः धावथः धावत: धावामः धावथ धावन्ति धाव्ये धाव्यावहे धाव्यामहे धाव्यसे धाव्येथे धाव्यध्वे | धाव्यते धाव्येते धाव्यन्ते ह्य. अधावम् अधावः अधावत् अधावाव अधावाम अधावतम् अधावत अधावताम् अधावन् अधाव्ये अधाव्यावहि अधाव्यामहि ! अधाव्यथाः अधाव्येथाम अधाव्यध्वम् अधाव्यत अधाव्येताम् अधाव्यन्त वि. धावेयम् धावेः धावेत् धावेव धावेतम् धावेताम् धावेम धावेत धावेयुः धाव्येय धाव्येवहि धाव्येमहि धाव्येथाः धाव्येयाथाम् धाव्यध्वम् धाव्येत धाव्येयाताम् धाव्येरन् आ. धावानि धाव धावतु धावाव धावतम् धावताम् धावाम धावत धावन्तु धाव्य धाव्यावहै धाव्यामहै धाव्यस्व धाव्येथाम् धाव्यध्वम् धाव्यताम् धाव्येताम् धाव्यन्ताम् LIFERENT til ill itt tll In III II 1 FLEEEEEEEEEEEEEEEEE IL THE HEREIL 112 WIE II 1 -.. -.. -.. - . - . -.. -.. -.. - . - . - . - . - . - -. -.- -.. - . - . -.. -.. -.. -.. -.. - . -.. 111 111 111 111 111 11 11 111 -.. -.. -.. - .- . -. धातु. 26 व. भवामि भवसि भवति भवावः भवथः भवतः भवामः भवथ भवन्ति भूये / भूयसे भूयते भूयावहे भूयेथे भूयेते भूयामहे भूयध्वे भूयन्ते ह्य. अभवम् अभवः अभवत् अभवाव अभवाम अभवतम् अभवत अभवताम् / अभवन् अभूये अभूयावहि अभूयामहि अभूयथाः अभूयेथाम् अभूयध्वम् अभूयत अभूयेताम् अभूयन्त वि. भवेयम् भवः ___भवेत् भवेव भवेतम् भवेताम् भवेम भवेत भवेयुः भूयेय भूयेथाः भूयेत भूयेवहि भूयेमहि भूयेयाथाम भूयेध्वम् भूयेयाताम् भूयेरन् आ. भवानि भव भवतु भवाव भवतम् भवताम् भवाम भवत भवन्तु भूयै भूयस्व भूयताम् भूयावहै भूयेथाम् भूयेताम् भूयामहै भूयध्वम् भूयन्ताम्