________________ कर्तरि कर्मणि धातु. 27 व. सरामि सरसि सरति सरावः सस्थः सरतः सरामः सरथ सरन्ति सियावहे स्रियामहे प्रियसे लियेथे स्रियध्वे सियते म्रियेते म्रियन्ते 'ह्य. असरम् असरः - असरत् असराव असरतम् असरताम् असराम असरत असरन् अम्रिये अम्रियावहि अम्रियामहि अम्रियथाः अस्रियेथाम अम्रियध्वम अम्रियत अम्रियेताम् अस्रियन्त वि. सरेयम् सरेः सरेत् सरेव सरतम सरेताम् सरेम / सरेत सरेयुः सियेय प्रियेवहि स्रियेमहि सियेथाः सियेयाथाम् प्रियेध्वम् स्रियेत म्रियेयाताम् सियेरन् आ. सराणि सर सरत सराव सरतम् सरताम सराम सरत सरन्त DIE MITT I II II III DET UIT *** DE 11 VIT TIE DE ___EEEEEEEEEEEEEEEEEEEEE In III ill 110 111 HI HII HI Ini III III III 1911 III III III सियै म्रियावहै स्रियामहै स्रियस्व स्रियेथाम स्रियध्वम स्रियताम स्रियेताम म्रियन्ताम धातु. 28 व. स्मरामि स्मरावः स्मरसि स्मरथः स्मरति स्मरतः स्मरामः स्मरथ स्मरन्ति स्मर्ये / स्मर्यसे स्मर्यते स्मर्यावहे स्मर्यामहे स्मर्येथे स्मर्यध्वे स्मर्येते स्मर्यन्ते ह. अस्मरम् अस्मरः अस्मरत् अस्मराव अस्मराम अस्मरतम् अस्मरत अस्मरताम् अस्मरन् अस्मर्ये अस्मर्यावहि अस्मर्यामहि अस्मर्यथाः अस्मर्येथाम् अस्मर्यध्वम् अस्मर्यत अस्मर्येताम् अस्मर्यन्त वि. स्मरेयम ____ स्मरेः - स्मरेत् स्मरेव स्मरेतम् स्मरेताम् स्मरेम स्मरेत स्मरेयुः स्मर्येय स्मर्येवहि स्मर्येमहि स्मर्येथाः स्मर्येयाथाम् स्मर्येध्वम् स्मर्येत स्मर्येयाताम् स्मर्येरन् आ. स्मरानि स्मर स्मराव स्मराम स्मरतम् स्मरत स्मरताम् स्मरन्तु स्मर्यै स्मर्यावहै स्मर्यामहै स्मर्यस्व स्मर्येथाम् स्मर्यध्वम् स्मर्यताम् स्मर्येताम् स्मर्यन्ताम् स्मरतु 1201