________________ कर्तरि कर्मणि धातु. 23 व. जयामि जयसि जयति जयावः जयथः जयतः जयामः जयथ जयन्ति ! जीये जीयसे जीयते जीयावहे जीयेथे जीयेते जीयामहे जीयध्वे जीयन्ते ह्य. अजयम् अजयः अजयत् अजयाव अजयाम अजयतम् अजयत अजयताम् अजयन् अजीये . अजीयावहि अजीयामहि अजीयथाः अजीयेथाम अजीयध्वम् अजीयत अजीयेताम् अजीयन्त वे. जयेयम जयः जयेत् जयेव जयेतम् जयेताम् जयेम जयेत जयेयुः जीयेय जीयेवहि जीयेमहि जीयेथाः जीयेयाथाम जीयेध्वम् जीयेत जीयेयाताम् जीयेरन् आ. जयानि जय - जयतु जयाव जयतम् जयताम् जयाम जयत जयन्तु जीयै जीयावहै जीयामहै जीयस्व जीयेथाम जीयध्वम जीयताम् जीयेताम् जीयन्ताम् - धातु. 24 व. तरामि तरसि तरति FREEEEEEEEEEEEEEEEEEE तरावः तरथः तरतः तरामः तरथ तरन्ति तीर्ये तीर्यावहे / तीर्यसे , तीर्येथे तीर्यते तीर्येते तीर्यामहे तीर्यध्वे तीर्यन्ते 6. अतरम् अतरः अतरत् अतराव अतरतम् अतरताम् अतराम अतरत अतरन् अतीर्ये अतीर्यावहि अतीर्यामहि अतीर्यथाः अतीर्येथाम् अतीर्यध्वम् अतीर्यत अतीर्येताम् अतीर्यन्त वि. तरेयम् तरे: तरेव तरेतम् तरेताम् तरेम तरेत तरेयुः तीर्येय तीर्येवहि तीर्येमहि तीर्येथाः तीर्येयाथाम् तीर्येध्वम् तीर्येत तीर्येयाताम् तीर्येरन् तरेत् 1 . है है है बा. तराणि तर तरतु तराव तरतम् तरताम् तराम तरत तरन्तु तीय तीर्यावहै तीर्यामहै तीर्यस्व तीर्येथाम तीर्यध्वम ! तीर्यताम् तीर्येताम् तीर्यन्ताम [181