________________ कर्तरि कर्मणि धातु. 21 व. वर्षामि वर्षसि वर्षति वर्षावः वर्षथः वर्षतः वर्षामः वर्षथ वर्षन्ति वृष्ये वृष्यसे वृष्यते वृष्यावहे वृष्येथे वृष्येते वृष्यामहे वृष्यध्वे वृष्यन्ते ह्य. अवर्षम् अवर्षः अवर्षत् अवर्षाव अवर्षतम् अवर्षताम् अवर्षाम अवर्षत अवर्षन् अवृष्ये अवृष्यावहि अवृष्यामहि अवृष्यथाः अवृष्येथाम् अवृष्यध्वम् अवृष्यत अवृष्येताम् अवृष्यन्त वि. वर्षेयम् वर्षेः वर्षेत् वर्षेव वर्षेतम् वर्षताम् वर्षेम वर्षेत वर्षेयुः वृष्येय वृष्येवहि वृष्येमहि वृष्येथाः वृष्येयाथाम् वृष्येध्वम् वृष्येत वृष्येयाताम् वृष्येरन् वृष्य वृष्यावहै वृष्यस्व वृष्येथाम् वृष्यताम् वृष्येताम् वृष्यामहै वृष्यध्वम् वृष्यन्ताम् -.. -. - . . - . . - . . - . . - . . . आ. वर्षाणि वर्षाव वर्षाम वर्ष वर्षतम् वर्षत वर्षतु वर्षताम् वर्षन्तु धातु. 22 व. शोचामि शोचावः शोचामः शोचसि शोचथः शोचथ शोचति शोचतः शोचन्ति *** TTT ### ### WE WII WIE DIE ELL TIL ELL ELL ELL TIL ELL ELL Luz III LL LLL LLL WII II LIL LLL WII LLL LLL LLL WIE BIL TIL शुच्ये शुच्यसे शुच्यते शुच्यावहे शुच्येथे शुच्येते शुच्यामहे शुच्यध्वे शुच्यन्ते ह्य. अशोचम् अशोचाव अशोचाम अशोचः अशोचतम अशोचत अशोचत् अशोचताम् अशोचन् अशुच्ये अशुच्यावहि अशुच्यामहि अशुच्यथाः अशुच्येथाम् अशुच्यध्वम् अशुच्यत अशुच्येताम् अशुच्यन्त वि. शोचेयम् शोचेव शोचेम शोचेः शोचेतम् शोचेत शोचेत् शोचेताम् शोचेयुः शुच्येय शुच्येवहि शुच्येमहि शुच्येथाः शुच्येयाथाम् शुच्येध्वम् शुच्येत शुच्येयाताम् शुच्येरन् आ. शोचानि शोचाव शोचाम शोच शोचतम् शोचत शोचतु शोचताम् शोचन्तु / शुच्यै शुच्यावहै शुच्यामहै शुच्यस्व शुच्येथाम् शुच्यध्वम् शुच्यताम् शुच्येताम् शुच्यन्ताम्