________________ कर्तरि कर्मणि धातु. 16 व. जेमामि जेमसि जेमति जेमाव: जेमथः जेमतः जेमामः ! जिम्ये जिम्यावहे जिम्यामहे जेमथ जिम्यसे जिम्येथे जिम्यध्वे जेमन्ति / जिम्यते जिम्येते जिम्यन्ते ह्य. अजेमम् अजेमः अजेमत् अजेमाव अजेमाम अजेमतम् अजेमत अजेमताम् अजेमन् | अजिम्ये अजिम्यावहि अजिम्यामहि अजिम्यथाः अजिम्येथाम् अजिम्यध्वम् अजिम्यत अजिम्येताम् अजिम्यन्त वि. जेमेयम् जेम: जेमेव जेमेतम जेमेताम् जेमेम जेमेत जेमेयुः जिम्येय जिम्येवहि जिम्येमहि जिम्येथाः जिम्येयाथाम् जिम्येध्वम् जिम्येत जिम्येयाताम् जिम्येरन् जेमेत् आ. जेमानि जेम जेमाव जेमतम् जेमताम् जेमाम जेमत जेमन्तु जिम्यै जिम्यावहै जिम्यामहै जिम्यस्व जिम्येथाम् जिम्यध्वम् जिम्यताम् जिम्येताम् जिम्यन्ताम् जेमतु III III 11 NII III III 111 III निन्दामः धातु. 20 व. निन्दामि निन्दावः निन्द्ये निन्द्यावहे निन्द्यामहे निन्दसि निन्दथः निन्दथ / निन्द्यसे निन्द्येथे निन्द्यध्वे निन्दति निन्दतः निन्दन्ति ! निन्द्यते निन्द्येते निन्द्यन्ते ह्य. अनिन्दम् अनिन्दः अनिन्दत् अनिन्दाव अनिन्दाम अनिन्द्ये अनिन्द्यावहि अनिन्द्यामहि अनिन्दतम् अनिन्दत / अनिन्द्यथाः अनिन्द्येथाम् अनिन्द्यध्वम् अनिन्दताम् अनिन्दन् / अनिन्द्यत अनिन्द्येताम् अनिन्द्यन्त वि. निन्देयम् निन्देः निन्देत् निन्देव निन्देम निन्द्येय निन्द्येवहि निन्द्येमहि निन्देतम निन्देत ! निन्द्येथाः निन्द्येयाथाम् निन्द्यध्वम् निन्देताम् निन्देयुः / निन्द्येत निन्द्येयाताम् निन्द्येरन् आ. निन्दानि निन्दाव निन्दाम / निन्द्यै निन्द्यावहै निन्द्यामहै निन्द निन्दतम् निन्दत निन्द्यस्व निन्द्येथाम् निन्द्यध्वम् निन्दतु निन्दताम् निन्दन्तु / निन्द्यताम् निन्द्येताम् निन्द्यन्ताम्