________________ कर्तरि कर्मणि धातु. 11 व. अर्चामि -अर्चसि अर्चति अर्चाव: अर्चथः अर्चतः अर्चामः अर्चथ अर्चन्ति अर्घ्य अय॑से अर्च्यते अर्ध्यावहे . अर्ध्यामहे अयेथे अर्यध्वे अर्येते अर्च्यन्ते आर्चाम ह्य. आर्चम् / आर्चः आर्चत् आर्चाव आर्चतम् आर्चताम् आर्ये आर्ध्यावहि आया॑महि आर्यथाः आयेथाम् आर्यध्वम् आर्च्यत आर्येताम् आर्च्यन्त आर्चन् अर्चेव वि. अर्चेयम् - अर्चेः अर्चेत् अर्चेतम् अर्चम अर्चेत अर्चेयुः अर्येय अर्येवहि अर्येमहि अयेथाः अर्येयाथाम् अर्घ्यध्वम् अर्येत अर्येयाताम् अर्येरन् अर्चेताम् आ. अर्चानि अचे अर्चतु अर्चाव अर्चतम् अर्चताम् अर्चाम अर्चत अर्चन्तु अन्य अर्ध्यावहै अर्ध्यामहै अय॑स्व अर्येथाम् अर्घ्यध्वम् अर्च्यताम् अर्येताम् अय॑न्ताम् धातु. 12 व. चलामि चलसि HEEEEEEEEEEEEEEEEEEEEE चलावः चलथः चलतः चलामः चलथ चलन्ति चल्ये चल्यसे चल्यते चल्यावहे चल्यामहे चल्येथे चल्यध्वे चल्येते चल्यन्ते चलति ह्य. अचलम् अचलः अचलत् अचलाव अचलाम अचलतम् अचलत अचलताम् अचलन् अचल्ये अचल्यावहि अचल्यामहि अचल्यथाः अचल्येथाम् अचल्यध्वम् अचल्यत अचल्येताम् अचल्यन्त चलेव वि. चलेयम् चलेः चलेत् चलेतम चलेताम् चलेम चलेत चलेयुः चल्येय चल्येथाः चल्येत चल्येवहि चल्येमहि चल्येयाथाम् चल्येध्वम् चल्येयाताम् चल्येरन् आ. चलानि ... चल चलतु चलाव चलतम् चलताम् चलाम चल्यै चल्यावहै चल्यामहै चलत चल्यस्व चल्येथाम् चल्यध्वम् चलन्तु ! चल्यताम् चल्येताम् चल्यन्ताम् 1121