________________ कर्तरि कर्मणि धातु. 6 व. दहामि दहसि दहावः दहथः दहतः दहामः दहथ दहन्ति दह्ये दह्यसे दह्यते दह्यावहे दह्येथे दह्येते दह्यामहे दह्यध्वे दह्यन्ते दहति ह्य. अदहम् अदहः अदहत् अदहाव अदहतम् अदहताम् अदहाम अदहत अदहन् अदह्ये अदह्यावहि अदह्यामहि अदह्यथाः अदह्येथाम् अदह्यध्वम् अदह्यत अदह्येताम् अदह्यन्त वि. दहेयम् दहे. ' दहेव दहेतम् दहेताम् दहेम दहेत दहेयुः दह्येय दह्येथाः दह्येत दह्येवहि दह्येमहि दह्येयाथाम दोध्वम दोयाताम् दोरन् दहेत् आ. दहानि दह दहतु दहाव दहतम् दहताम् दहाम दहत दहन्तु दह्यस्व दह्यताम् दह्यावहै दह्यामहै दह्येथाम् दह्यध्वम् दह्येताम् दह्यन्ताम् -..-..-..-..-.. धातु. 10 व. अटामि अटसि अटति 11 III II ve In III III III अटावः अटथः अटतः अटामः अटथ अटन्ति अट्ये अट्यसे अट्यते अट्यावहे अट्यामहे अट्येथे अट्यध्वे अट्येते अट्यन्ते आटाम ह्य. आटम् आट: आटत् आटाव आटतम् आटताम् आटत आट्ये आट्यावहि आट्यामहि आट्यथाः आट्येथाम् आट्यध्वम् आट्यत आट्येताम् आट्यन्त आटन् वि. अटेयम् - अटे: अटेत् अटेव अटेतम् अटेताम् अटेम अटेत अटेयुः अट्येय अट्येवहि अट्येमहि अट्येथाः अट्येयाथाम् अट्यध्वम् अट्येत अट्येयाताम् अट्येरन् आ. अटानि अट . अटाव अटतम् अटताम् अटाम अटत अटन्तु अट्यै अट्यावहै अट्यामहै अट्यस्व अट्येथाम् अट्यध्वम् अट्यताम् अट्येताम् अट्यन्ताम् अटतु