________________ कर्तरि कर्मणि धातु. 7 व. भणामि भणसि भणति भणावः भणथः भणतः भणामः भणथ भणन्ति भण्ये भण्यसे भण्यते भण्यावहे भण्यामहे भण्येथे भण्यध्वे भण्येते भण्यन्ते ह्य. अभणम् अभणः अभणत् अभणाव अभणतम् अभणताम् अभणाम अभणत अभणन् अभण्ये अभण्यावहि अभण्यामहि अभण्यथाः अभण्येथाम् अभण्यध्वम् अभण्यत अभण्येताम् अभण्यन्त वि. भणेयम् भणे: भणेत् भणेव भणेतम् भणेताम् भणेम भणेत भणेयुः भण्येय भण्येथाः भण्येत भण्येवहि भण्येमहि भण्येयाथाम् भण्येध्वम् भण्येयाताम् भण्येरन् आ. भणानि भण भणतु भणाव भणतम् भणताम् भणाम भणत भणन्तु भण्यै भण्यस्व भण्यताम् भण्यावहै भण्यामहै / भण्येथाम् भण्यध्वम् भण्येताम् भण्यन्ताम् ... -.. -.. -.. -.. - . -.. -. -.. - . - .. -.. -.. -.. -.. -.. -. -.. - -. -. -.- -.. -.. 111 Ill ill it In In III III ITT IN HII III ITI ill धातु. 8 व. खादामि खादसि खादति खादावः खादामः ! खाद्य खादथ खादन्ति खाद्यते खादथः खादतः खाद्यसे खाद्यावहे खाद्यामहे खाद्येथे खाद्यध्वे खाद्यते खाद्यन्ते ह्य. अखादम् अखादः अखादत् अखादाव अखादाम अखादतम् अखादत अखादताम् अखादन् अखाद्ये अखाद्यावहि अखाद्यामहि अखाद्यथाः अखाद्येथाम् अखाद्यध्वम् अखाद्यत अखाद्येताम् अखाद्यन्त वि. खादेयम् खादेः खादेत् खादेः खादेव . खादेतम् खादेताम् खादेम खादेत खादेयुः खाद्येय खाद्येवहि खाद्येमहि खाद्येथाः खाद्येयाथाम् खाद्यध्वम् खाद्येत खाद्येयाताम् खाद्येरन खाद्यै आ. खादानि खाद खादतु खादाव खादतम् खादताम् खादाम खादत खाद्यस्व खादन्तु ! खाद्यताम् खाद्यावहै खाद्यामहै खाद्येथाम खाद्यध्वम खाद्येताम् खाद्यन्ताम् [100