________________ कर्मणि ___कर्तरि धातु. 5 व. वदामि वदावः वदसि वदथः वदति वदतः वदामः वदथ वदन्ति उद्ये उद्यसे उद्यते उद्यावहे उद्येथे उद्येते उद्यामहे उद्यध्वे उद्यन्ते ह्य. अवदम् अवदः अवदत् अवदाव अवदतम् अवदताम् अवदाम अवदत अवदन् औद्ये औद्यथाः औद्यत औद्यावहि औद्येथाम् औद्येताम् औद्यामहि औद्यध्वम् औद्यन्त वि. वदेयम् वदेः वदेत् वदेव वदेतम् वदेम वदेत वदेयुः उद्येय उद्येथाः उद्येत उद्येवहि उद्येमहि उद्येयाथाम् उद्यध्वम् उद्येयाताम् उद्येरन् वदेताम् आ. वदानि वद वदाव वदतम् वदताम् वदाम उद्यै वदत उद्यस्व वदन्तु / उद्यताम् उद्यावहै उद्येथाम् उद्येताम् उद्यामहै उद्यध्वम् उद्यन्ताम् वदतु धातु. 6 व. वसामि वससि वसति EEEEEEEEEEEEEEEEEEEEEEE वसावः वसथः वसतः वसामः वसथ वसन्ति उष्ये उष्यसे उष्यते उष्यावहे उष्यामहे उष्येथे उष्यध्वे उष्येते उष्यन्ते ह्य. अवसम् अवसः अवसत् अवसाव अवसतम् अवसताम् अवसाम अवसत अवसन् औष्ये / औष्यथाः औष्यत औष्यावहि औष्यामहि औष्येथाम औष्यध्वम औष्येताम् औष्यन्त वि. वसेयम वसेः वसेव वसेतम् वसेताम् वसेम वसेत वसेयुः उष्येय उष्येथाः उष्येत उष्येवहि उष्येमहि उष्येयाथाम् उष्येध्वम् . उष्येयाताम् उष्येरन् वसेत् वसाम आ. वसानि वस वसतु वसाव वसतम् वसताम् वसत उष्यै उष्यस्व उष्यताम् उष्यावहै उष्यामहै उष्येथाम् उष्यध्वम् उष्येताम् उष्यन्ताम् वसन्तु