________________ कर्तरि कर्मणि धातु. 3 व. पतामि पतसि पतति पताव: पतथः पततः पतामः पतथ पतन्ति / पत्ये पत्यसे पत्यते पत्यावहे पत्यामहे पत्येथे / पत्यध्वे पत्येते पत्यन्ते ह्य. अपतम् अपतः अपतत् अपताव अपततम् अपतताम् अपताम अपतत अपतन् अपत्ये अपत्यावहि अपत्यामहि अपत्यथाः अपत्येथाम् अपत्यध्वम् अपत्यत अपत्येताम् अपत्यन्त वि. पतेयम पतेः पतेत् पतेव पतेतम् पतेताम् पतेम पतेत पतेयुः पत्येय पत्येवहि पत्येमहि पत्येथाः पत्येयाथाम् पत्येध्वम् पत्येत पत्येयाताम् पत्येरन् पताव पताम आ. पतानि पत . पततु पततम पतताम् ___EEEEEEEEEEEEEEEEEEEEEEE पत्यै पत्यावहै पत्यामहै पत्यस्व पत्येथाम् पत्यध्वम् पत्यताम् पत्येताम् पत्यन्ताम् पतत पतन्तु -. -.. -.. -.. -.. -... 14-.. -.. -.. -.. -. - धातु. 4 19 IIT ill w In III II III III III III in III II TIL व. रक्षामि रक्षसि रक्षति रक्षावः रक्षथः रक्षतः रक्षामः रक्षथ रक्षन्ति रक्ष्ये रक्ष्यसे रक्ष्यते रक्ष्यावहे रक्ष्येथे रक्ष्येते रक्ष्यामहे रक्ष्यध्वे रक्ष्यन्ते घ. अरक्षम् अरक्षः अरक्षत् अरक्षाव अरक्षतम् अरक्षताम् अरक्षाम अरक्षत अरक्षन् अरक्ष्ये अरक्ष्यावहि अरक्ष्यामहि अरक्ष्यथाः अरक्ष्येथाम् अरक्ष्यध्वम् अरक्ष्यत अरक्ष्येताम् अरक्ष्यन्त वि. रक्षेयम् रक्षेव रक्षेतम् रक्षेताम् रक्षेम रक्षेत रक्ष्येय रक्ष्येवहि रक्ष्येमहि रक्ष्येथाः रक्ष्येयाथाम् रक्ष्येध्वम् रक्ष्येत रक्ष्येयाताम् रक्ष्येरन् रक्षेत् रक्षेयुः आ. रक्षाणि रक्षाव रक्षतम् रक्षताम् रक्षाम रक्षत रक्षन्तु रक्ष्यै रक्ष्यावहै रक्ष्यामहै रक्ष्यस्व रक्ष्येथाम् रक्ष्यध्वम् रक्ष्यताम् रक्ष्येताम् / रक्ष्यन्ताम् रक्षतु !