________________ कर्तरि कर्मणि धातु. 1 व. नमामि नमसि नमति नमावः नमथः नमतः नमामः नमथ नमन्ति नम्यसे नम्यते नम्यावहे नम्येथे नम्येते नम्यामहे नम्यध्वे नम्यन्ते ह्य. अनमम् अनमः अनमत् अनमाव अनमतम् अनमताम् अनमाम अनमत अनमन | अनम्ये अनम्यावहि अनम्यामहि ! अनम्यथाः अनम्येथाम् अनम्यध्वम् अनम्यत अनम्येताम् अनम्यन्त वि. नमेयम _ नमः नमेत् नमेव नमेतम् नमेताम नमेम नमेत नमेयुः नम्येय नम्येवहि नम्येमहि नम्येथाः नम्येयाथाम् नम्यध्वम् नम्येत नम्येयाताम् नम्येरन् आ. नमानि नम नमतु नमाव नमतम नमताम् नमाम नमत नमन्तु नम्यै i नम्यस्व नम्यताम् नम्यावहै नम्यामहै नम्येथाम नम्यध्वम नम्येताम् नम्यन्ताम् धातु. 2 व. पठामि पठसि पठति 111 III III. in III II III In III III III II III IIT TII पठावः पठथः पठतः पठामः पठथ पठन्ति पठ्ये पठ्यावहे पठ्यामहे पन्यसे पठ्येथे पठ्यध्वे पठ्यते पठ्येते पठ्यन्ते ह्य. अपठम् अपठः अपठत् अपठाव अपठतम् अपठताम् अपठाम अपठत अपठन् अपठ्ये अपठ्यावहि अपठ्यामहि अपठ्यथाः अपठ्येथाम् अपठ्यध्वम् अपठ्यत अपठ्येताम् अपठ्यन्त पठेम वि. पठेयम् पठे: पठेत् पठेव पठेतम् पठेताम् पठेत पठेयुः पठ्येय पठ्येवहि पश्येमहि पठ्येथाः पठ्येयाथाम् पठ्यध्वम् .. पठ्येत पठ्येयाताम् पठ्येरन् आ. पठानि पठ पठाव पठतम् पठताम् पठाम पठत पठन्तु पठ्यै पठ्यावहै पठ्यामहै पठ्यस्व पठ्येथाम् पठ्यध्वम् पठ्यताम् पठ्येताम् पठ्यन्ताम् पठतु