________________ कर्तरि कर्मणि धातु. 13 व. चरामि चरसि चरति चरावः चरथः चरतः चरामः चरथ चरन्ति चर्ये चर्यसे चर्यावहे चर्येथे चर्येते चर्यामहे चर्यध्वे चर्यन्ते चर्यते ह्य. अचरम् अचरः अचरत् अचराव अचरतम् अचरताम् अचराम अचरत अचरन् अचर्ये अचर्यथाः अचर्यत अचर्यावहि अचर्यामहि अचर्येथाम् अचर्यध्वम् अचर्येताम् अचर्यन्त . वि. चरेयम् चरेम चरेः चरेव चरेतम् चरेताम् चरेत चर्येय चर्येथाः चर्येत चर्येवहि चर्येमहि चर्येयाथाम् चर्येध्वम् चर्येयाताम् चर्येरन् चरेत् चरेयुः आ. चराणि चर चरतु चराव चरतम् चरताम् चराम चरत चरन्तु चर्यै चर्यस्व चर्यताम् चर्यावहै चर्येथाम् चर्येताम् चर्यामहै चर्यध्वम् चर्यन्ताम् धातु. 14 व. जीवामि जीवसि जीवति जीवावः जीवथः जीवतः जीवामः जीवथ जीवन्ति ! जीव्ये जीव्यसे जीव्यते जीव्यावहे जीव्यामहे जीव्येथे जीव्यध्वे जीव्येते जीव्यन्ते ह्य. अजीवम् अजीवः अजीवत् अजीवाव अजीवाम ! अजीवतम् अजीवत / अजीवताम् अजीवन् / अजीव्यये अजीव्यावहि अजीव्यामहि अजीव्यथाः अजीव्येथाम् अजीव्यध्वम् अजीव्यत अजीव्येताम् अजीव्यन्त वि. जीवेयम् जीवेः जीवेत् जीवेव जीवेतम् जीवेताम् जीवेम जीवेत जीवेयुः जीव्येय जीव्येवहि जीव्येमहि जीव्येथाः जीव्येयाथाम् जीव्येध्वम् जीव्येत जीव्येयाताम् जीव्येरन् / आ. जीवानि जीव जीवतु जीवाव जीवाम जीवतम् जीवत जीवताम् जीवन्तु / जीव्यै जीव्यावहै जीव्यामहै जीव्यस्व जीव्येथाम् जीव्यध्वम् जीव्यताम् जीव्येताम् जीव्यन्ताम् | 130