________________ शब्द रूपावली (117) 'द्विष्' पुंलिङ्ग (118) ऋकारान्त पुंलिङ्ग - 'पित्' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. विट्, ड् द्विषो द्विषः प्र. पिता पितरौ पितरः द्वि. द्विषम् द्विषौ द्विषः द्वि. पितरम् पितरौ पित,न् तृ. द्विषा विड्भ्याम् द्विभिः तृ. पित्रा पितृभ्याम् पितृभिः च. द्विषे द्विड्भ्याम् द्विड्भ्यः च. पित्रे पितृभ्याम् पितृभ्यः पं. द्विषः द्विड्भ्याम् द्विड्भ्यः पं. पितुः पितृभ्याम् पितृभ्यः द्विषोः द्विषाम् ष. पितुः पित्रोः पित णाम् स. द्विषि द्विषोः द्विट्सुस. पितरि पित्रोः पितृषु सं. हे द्विट्, ड्! हे द्विषौ! हे द्विषः! सं. हे पितः! हे पितरौ! हे पितरः (119) ऋकारान्त स्त्रीलिङ्ग - (120) ऋकारान्त पुंलिङ्ग - 'नृ' शब्द 'मातृ' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. माता ___ मातरौ मातरः प्र. ना नरौ नरः द्वि. मातरम् मातरौ मातृः वि. नरम् नरौ नन् तृ. मात्रा मातृभ्याम् मातृभिः तृ. ना नृभ्याम् नृभि च. मात्रे मातृभ्याम् मातृभ्यः च. ने नृभ्याम् नुभ्यः पं. मातुः मातृभ्याम् मातृभ्यः पं. नुः नृभ्याम् नृभ्यः ष. मातुः मात्रोः मात,णाम् ष. नुः नोः नणाम्/ नृणम स. मातरि मात्रोः मातृषु स. नरि नोः नषु / सं. हे मातः! हे मातरौ! हे मातरः! सं. हे न! हे नरौ! हे नर! / 11421