________________ 'अप्सर शब्द रूपावली (113) 'अस्' अंत - स्त्रीलिङ्ग (114) 'वाच्’ - स्त्रीलिङ्ग 'अप्सरस्' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. अप्सराः अप्सरसौ अप्सरसः प्र. वाक्, वाग् वाचौ वाचः द्वि. अप्सरसम् अप्सरसौ अप्सरसः द्वि. वाचम् वाचौ वाचः तृ. अप्सरसा अप्सरोभ्याम् अप्सरोभिः तृ. वाचा वाग्भ्याम् वाग्भिः च. अप्सरसे अप्सरोभ्याम् अप्सरोभ्यः च. वाचे वाग्भ्याम् वाग्भ्यः पं. अप्सरसः अप्सरोभ्याम् अप्सरोभ्यः पं. वाचः वाग्भ्याम् वाग्भ्यः प. अप्सरसः अप्सरसोः अप्सरसाम् ष. वाचः वाचोः वाचाम् स. अप्सरसि अप्सरसोः अप्सरःसु,अपसरस्सुस. वाचि वाचोः वाक्षु सं. हे अप्सरः! हे अप्सरसौ! हे अप्सरसः! सं. हे वाक्,वाग! हे वाचौ! हे वाचः! -. -.. - . - . - . (115) 'वणिज पुंलिङ्ग (116) 'आयुस्' नपुं. वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. वणिक,वणिग् वणिजौ वणिजः प्र. आयुः आयुषी आयूंषि द्वि. वणिजम् वणिजौ वणिजः द्वि. आयुः आयुषी आयूंषि तृ. वणिजा वणिग्भ्याम् वणिग्भिः तृ. आयुषा आयुाम् आयुभिः च. वणिजे वणिग्भ्याम् वणिग्भ्यः च. आयुषे आयुाम् आयुरोः पं. वणिजः वणिग्भ्याम् वणिग्भ्यः पं. आयुषः आयुाम् आयुरोः घ. वणिजः वणिजोः वणिजाम् ष. आयुषः आयुषोः आयुषाम् स. वणिजि वणिजोः वणिक्षु स. आयुषि आयुषोः आयुष्षु/आयुःषु सं. हे वणिक,वणिग्! हे वणिजौ! हे वणिजः! सं. हे आयुः! हे आयुषी! हे आयूंषि!